References

RArṇ, 1, 22.1
  satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam /Context
RājNigh, 13, 176.1
  śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /Context
RCint, 3, 212.1
  satyena vacanaṃ brūyādapriyaṃ na vadedvacaḥ /Context
RCūM, 3, 30.2
  nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ //Context
RKDh, 1, 1, 235.2
  mūṣāṃ viracayetsatyaṃ rasasya nigaḍo bhavet //Context
RPSudh, 2, 34.1
  vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ /Context
RPSudh, 2, 34.1
  vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ /Context
RPSudh, 2, 64.2
  sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam //Context
RPSudh, 3, 65.2
  loke kīrtiparaṃparāṃ vitanute dharme matirjāyate prānte tasya parā gatirhi niyataṃ satyaṃ śivenoditam //Context
RPSudh, 4, 17.1
  satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ /Context
RPSudh, 4, 67.2
  nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā //Context
RPSudh, 5, 44.2
  patatyevamasaṃdigdhaṃ satyaṃ guruvaco yathā //Context
RPSudh, 5, 47.1
  mārdavaṃ kārayetsatyaṃ yogenānena sarvadā /Context
RPSudh, 5, 66.1
  satvaṃ muñcati vaikrāṃtaḥ satyaṃ guruvaco yathā /Context
RPSudh, 5, 129.2
  viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam //Context
RPSudh, 6, 29.2
  viśudhyantīha satataṃ satyaṃ guruvaco yathā /Context
RPSudh, 6, 58.2
  śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam //Context
RPSudh, 7, 31.2
  śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak //Context
RRÅ, V.kh., 1, 32.2
  sparśanātprāpyate muktiriti satyaṃ śivoditam /Context
RRÅ, V.kh., 12, 70.0
  koṭivedhī tu caṃdrārke satyaṃ śaṃkarabhāṣitam //Context
RRÅ, V.kh., 14, 37.3
  sahasrāṃśena tatsatyaṃ raso'yaṃ kāmarūpakaḥ //Context
RRÅ, V.kh., 18, 129.3
  medinī sā svarṇamayī bhavetsatyaṃ śivoditam //Context
RRÅ, V.kh., 4, 1.3
  satyaṃ sajjanarakṣaṇāturatayā saṃtanyate tattvataḥ //Context
RRÅ, V.kh., 5, 56.2
  lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //Context
RRÅ, V.kh., 9, 41.0
  jāyate kanakaṃ divyaṃ satyaṃ śaṃkarabhāṣitam //Context
RRÅ, V.kh., 9, 64.3
  svarṇaṃ bhavati rūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //Context
RRÅ, V.kh., 9, 130.2
  jāyate divyarūpāḍhyaṃ satyaṃ śaṃkarabhāṣitam //Context
RRS, 3, 17.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //Context
RRS, 7, 27.1
  dharmiṣṭhaḥ satyavāgvidvān śivakeśavapūjakaḥ /Context
RRS, 7, 32.1
  nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ /Context
ŚdhSaṃh, 2, 12, 159.1
  anubhūto mayā satyaṃ sarvarogagaṇāpahaḥ /Context