References

ÅK, 2, 1, 47.1
  akṣirogapraśamano vṛṣyo viṣagadārtijit /Context
ÅK, 2, 1, 88.1
  manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit /Context
ÅK, 2, 1, 211.1
  śilājaṃ pāṇḍurogaghnaṃ viśeṣātpittarogajit /Context
ÅK, 2, 1, 215.1
  vṛṣyaṃ tridoṣajidbhedi cakṣuṣyaṃ ca rasāyanam /Context
ÅK, 2, 1, 220.1
  sattvaṃ bhūnāgajaṃ kṣvelayakṣarākṣasamṛtyujit /Context
ÅK, 2, 1, 337.2
  pūtaṃ nasyāttridoṣaghnaṃ vraṇadoṣavibandhajit //Context
ÅK, 2, 1, 349.1
  amlavetasamatyamlaṃ kaṣāyoṣṇāmavātajit /Context
BhPr, 1, 8, 11.3
  viṣadvayakṣayonmādatridoṣajvaraśoṣajit //Context
BhPr, 1, 8, 20.2
  vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /Context
BhPr, 1, 8, 111.2
  pittalaḥ kaṭukaḥ pāke jantukaṇḍūvisarpajit /Context
BhPr, 1, 8, 147.2
  khaṭī dāhāsrajicchītā madhurā viṣaśothajit //Context
BhPr, 1, 8, 147.2
  khaṭī dāhāsrajicchītā madhurā viṣaśothajit //Context
BhPr, 1, 8, 158.2
  śaṅkho netryo himaḥ śīto laghuḥ pittakaphāsrajit //Context
BhPr, 1, 8, 159.3
  madhuraṃ kaṭu tiktaṃ ca dāhasvedatridoṣajit /Context
BhPr, 2, 3, 19.3
  viṣadvayakṣayonmādatridoṣajvaraśoṣajit //Context
BhPr, 2, 3, 52.2
  vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /Context
BhPr, 2, 3, 208.1
  pittalaḥ kaṭukaḥ pāke kaṇḍūvīsarpajantujit /Context
BhPr, 2, 3, 254.2
  yogavāhi paraṃ vātaśleṣmajitsannipātahṛt //Context
KaiNigh, 2, 9.1
  vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /Context
KaiNigh, 2, 12.1
  lekhanaṃ kaṭukaṃ pāke ropaṇaṃ kaphapittajit /Context
KaiNigh, 2, 15.1
  varttalohaṃ himaṃ rūkṣaṃ kaṭvamlaṃ kaphapittajit /Context
KaiNigh, 2, 16.2
  rītistiktā himā rūkṣā vātalā kaphapittajit //Context
KaiNigh, 2, 21.1
  rūkṣaṃ dṛśyaṃ kaphaśvāsapāṇḍutākaphavātajit /Context
KaiNigh, 2, 26.2
  ayaskāntaṃ tīkṣṇaśītaṃ mehamārutapāṇḍujit //Context
KaiNigh, 2, 42.2
  tāpyo viśeṣātpāṇḍughnaḥ śophaghnaḥ kuṣṭhajantujit //Context
KaiNigh, 2, 54.2
  lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphajantujit //Context
KaiNigh, 2, 68.2
  bhagnasaṃdhānakṛt kaṇḍūviṣavisarpakuṣṭhajit //Context
KaiNigh, 2, 73.1
  hikkāśvāsaviṣacchardikaphapittakṣayāsrajit /Context
KaiNigh, 2, 76.1
  kaphaghnaṃ chedanaṃ vraṇyaṃ mukhanetravikārajit /Context
KaiNigh, 2, 81.1
  kardamaḥ śītalaḥ snigdho viṣapittāsrabhagnajit /Context
KaiNigh, 2, 97.1
  vidāhi gurvabhiṣyandi gulmodāvartaśūlajit /Context
KaiNigh, 2, 135.1
  cakṣuṣyo lekhanaḥ paktiśūlapittakaphāsrajit /Context
KaiNigh, 2, 148.1
  khaṭikā madhurā śophaviṣadāhāsrajit /Context
MPālNigh, 4, 4.1
  kāntipradaṃ viṣonmādatridoṣajvaraśoṣajit /Context
MPālNigh, 4, 8.2
  ropaṇaṃ pāṇḍukuṣṭhārśaḥśvayathuśvāsakāsajit //Context
MPālNigh, 4, 26.2
  tiktā snigdhā viṣaśvāsakāsabhūtakaphāsrajit //Context
MPālNigh, 4, 38.1
  sauvīraṃ grāhi madhuraṃ cakṣuṣyaṃ kaphavātajit /Context
MPālNigh, 4, 40.1
  rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit /Context
MPālNigh, 4, 40.2
  uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣajit //Context
MPālNigh, 4, 62.2
  śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit //Context
RājNigh, 13, 30.2
  śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit //Context
RājNigh, 13, 66.2
  bhūtabhrāntipraśamanaṃ viṣavātarujārtijit //Context
RājNigh, 13, 76.1
  sikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu /Context
RājNigh, 13, 78.1
  kāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit /Context
RājNigh, 13, 169.1
  puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ /Context
RājNigh, 13, 178.1
  vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /Context
RājNigh, 13, 186.1
  gomedako 'mla uṣṇaśca vātakopavikārajit /Context
RCint, 6, 79.2
  plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma //Context
RCint, 6, 83.1
  tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit /Context
RCint, 8, 11.2
  bhavetpañcaguṇe siddhaḥ ṣaḍguṇe mṛtyujidbhavet //Context
RCūM, 11, 5.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //Context
RCūM, 14, 38.2
  snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam //Context
RCūM, 16, 49.1
  kandarpadarpajidrūpe pāpasantāpavarjitaḥ /Context
RMañj, 3, 38.1
  tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit /Context
RMañj, 5, 23.1
  śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit /Context
RMañj, 6, 170.2
  cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit //Context
RPSudh, 5, 108.2
  girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit //Context
RRÅ, R.kh., 5, 17.1
  kṣatriyo mṛtyujid rakto valīpalitarogahā /Context
RRÅ, R.kh., 6, 6.2
  tasmādvajrābhrakaṃ yojyaṃ vyādhivārddhakyamṛtyujit //Context
RRÅ, R.kh., 6, 34.2
  caturgajapuṭenaivaṃ niścandraṃ sarvarogajit //Context
RRÅ, R.kh., 8, 100.2
  satiktalavaṇaṃ vaṅgaṃ pāṇḍughnaṃ krimimehajit //Context
RRS, 3, 17.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //Context
RRS, 5, 27.2
  snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam //Context
RRS, 5, 139.1
  lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /Context
ŚdhSaṃh, 2, 12, 119.2
  cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit //Context
ŚdhSaṃh, 2, 12, 132.1
  pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /Context
ŚdhSaṃh, 2, 12, 136.1
  unmattākhyo raso nāmnā nasye syātsaṃnipātajit /Context
ŚdhSaṃh, 2, 12, 148.1
  sitācandanasaṃyuktaś cāmlapittādirogajit /Context
ŚdhSaṃh, 2, 12, 166.1
  sūryāvarto raso hyeṣa dviguñjaḥ śvāsajidbhavet /Context
ŚdhSaṃh, 2, 12, 293.1
  śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit /Context