References

RRÅ, R.kh., 1, 30.2
  tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate //Context
RRÅ, R.kh., 3, 2.2
  tasmātsarvaprayatnena jāritaṃ mārayedrasam //Context
RRÅ, R.kh., 5, 4.2
  rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam //Context
RRÅ, R.kh., 5, 15.2
  pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet //Context
RRÅ, R.kh., 6, 6.2
  tasmādvajrābhrakaṃ yojyaṃ vyādhivārddhakyamṛtyujit //Context
RRÅ, R.kh., 8, 6.2
  aśuddhaṃ svarṇaṃ sūtaṃ ca tasmācchuddhaṃ tu mārayet //Context
RRÅ, R.kh., 9, 1.2
  hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet //Context
RRÅ, R.kh., 9, 11.2
  tasmāt sarvaṃ prayatnena lauhamādau vimārayet //Context
RRÅ, V.kh., 1, 21.1
  tasmād bhaktibalādeva saṃtuṣyati yathā guruḥ /Context
RRÅ, V.kh., 1, 75.2
  tasmāt sarvaprayatnena śāstroktāṃ kārayet kriyām //Context
RRÅ, V.kh., 10, 53.2
  uktasthāneṣu yogeṣu tasmāt sarveṣu yojayet //Context
RRÅ, V.kh., 20, 109.2
  yadā na grasate tasmād vaṭī deyā punaḥ punaḥ //Context
RRÅ, V.kh., 20, 143.2
  tasmād viśiṣṭam anujaiḥ kṛtamantrajāpaiḥ kāryaṃ tato rasavare varabandhanaṃ ca //Context