References

ÅK, 2, 1, 165.2
  sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam //Context
RCūM, 11, 8.2
  payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ //Context
RCūM, 15, 46.2
  dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //Context
RKDh, 1, 1, 234.3
  rasakātpañcabhāgāḥ syuḥ ṣaḍbhāgā dhautamṛttikā //Context
RMañj, 3, 5.1
  dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam /Context
RPSudh, 1, 107.2
  dinatrayaṃ taptakhalve dhautaḥ paścācca kāṃjikaiḥ //Context
RPSudh, 2, 66.1
  jvālāmukhīrasenaiva dhautaḥ paścācca kāṃjikaiḥ /Context
RPSudh, 2, 78.2
  yāmatrayaṃ prayatnena dhautaḥ paścād gavāṃ jalaiḥ //Context
RRÅ, V.kh., 14, 9.1
  hastenaiva bhavedyāvat sudhautaṃ pāradaṃ punaḥ /Context
RRS, 3, 21.1
  payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /Context
RRS, 5, 220.1
  dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ /Context
RRS, 5, 231.2
  taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Context