Fundstellen

RMañj, 2, 7.2
  piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn //Kontext
RMañj, 2, 42.2
  piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /Kontext
RMañj, 3, 13.2
  gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat //Kontext
RMañj, 3, 28.2
  matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //Kontext
RMañj, 3, 45.1
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Kontext
RMañj, 3, 95.1
  godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu /Kontext
RMañj, 4, 11.1
  samaṭaṅkaṇakaṃ piṣṭaṃ tadviṣaṃ mṛtamucyate /Kontext
RMañj, 5, 14.2
  mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ //Kontext
RMañj, 5, 32.2
  amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim //Kontext
RMañj, 5, 40.1
  bhūbhujaṅgam agastiṃ ca piṣṭvā pātraṃ vilepayet /Kontext
RMañj, 5, 48.1
  vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet /Kontext
RMañj, 6, 8.1
  ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet /Kontext
RMañj, 6, 38.1
  piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet /Kontext
RMañj, 6, 103.1
  pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet /Kontext
RMañj, 6, 172.1
  taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam /Kontext
RMañj, 6, 192.2
  jambīrāmlairdinaṃ piṣṭaṃ bhavedagnikumārakaḥ /Kontext
RMañj, 6, 199.1
  piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin /Kontext
RMañj, 6, 219.2
  mahānimbasya bījāni piṣṭvā karṣamitāni ca //Kontext
RMañj, 6, 267.2
  pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu //Kontext
RMañj, 6, 272.1
  mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ /Kontext
RMañj, 6, 281.1
  ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ /Kontext
RMañj, 6, 283.1
  māṣāśca piṣṭamaparaṃ madyāni vividhāni ca /Kontext
RMañj, 6, 309.1
  piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim /Kontext