References

RArṇ, 11, 37.1
  somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /Context
RArṇ, 12, 48.0
  tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet //Context
RArṇ, 12, 217.1
  ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet /Context
RArṇ, 14, 161.2
  stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet //Context
RArṇ, 16, 53.2
  viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām //Context
RArṇ, 17, 42.2
  amlena tridinaṃ piṣṭvā tārārkau melayet samau //Context
RArṇ, 17, 53.1
  cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam /Context
RArṇ, 17, 55.1
  gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet /Context
RArṇ, 6, 22.1
  agastyapuṣpatoyena piṣṭvā sūraṇakandake /Context
RArṇ, 6, 31.1
  vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /Context
RArṇ, 6, 59.1
  triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā /Context
RArṇ, 6, 91.1
  śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ /Context
RArṇ, 6, 92.1
  peṣyaṃ trikarṣakārpāsamūlaṃ vā taṇḍulāmbhasā /Context
RArṇ, 6, 107.1
  piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm /Context
RArṇ, 7, 117.2
  piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ /Context
RArṇ, 8, 81.1
  anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /Context