Fundstellen

ÅK, 1, 25, 59.1
  daśaniṣkarasendreṇa ślakṣṇapiṣṭaṃ samācaret /Kontext
ÅK, 2, 1, 19.1
  taddhuttūradravaiḥ piṣṭvā śuṣkaṃ drāvyaṃ ca pūrvavat /Kontext
ÅK, 2, 1, 35.1
  mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /Kontext
ÅK, 2, 1, 37.2
  gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tām //Kontext
ÅK, 2, 1, 55.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre'tha māhiṣe //Kontext
ÅK, 2, 1, 99.1
  dravaiḥ pāṣāṇabhedyāśca peṣyam ebhiśca mākṣikam /Kontext
ÅK, 2, 1, 100.1
  punaḥ punaśca piṣṭvātha puṭaiḥ ṣaḍbhirviśudhyati /Kontext
ÅK, 2, 1, 102.2
  uddhṛtya mātuluṅgāmlaiḥ piṣṭvā daśabhirutpalaiḥ //Kontext
ÅK, 2, 1, 132.1
  phalapūrarasaiḥ piṣṭvā sampuṭe sudṛḍhaṃ kṣipet /Kontext
ÅK, 2, 1, 147.2
  tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet //Kontext
ÅK, 2, 1, 155.2
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet //Kontext
ÅK, 2, 1, 165.1
  piṣṭvābhraṃ secayettena ṣaḍdhā dhāmyaṃ ca secayet /Kontext
ÅK, 2, 1, 165.2
  sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam //Kontext
ÅK, 2, 1, 166.1
  ruddhvā ṣaḍbhiḥ puṭaiḥ pācyaṃ piṣṭvā caiva punaḥ punaḥ /Kontext
ÅK, 2, 1, 166.2
  matsyākṣyāścaikavīrāyā dravaiḥ piṣṭvā tridhā pacet //Kontext
ÅK, 2, 1, 171.2
  vākucyā sūraṇairnālyā dinaṃ piṣṭvā puṭe pacet //Kontext
ÅK, 2, 1, 172.1
  dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet //Kontext
ÅK, 2, 1, 174.1
  piṣṭvā sāmlāranālena taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet /Kontext
ÅK, 2, 1, 178.1
  evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet /Kontext
ÅK, 2, 1, 243.2
  pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet //Kontext
BhPr, 2, 3, 61.2
  tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām //Kontext
BhPr, 2, 3, 75.2
  piṣṭvā vaṅgacaturthāṃśam ayodarvyā pracālayet //Kontext
BhPr, 2, 3, 85.2
  kāñcikena dvayaṃ piṣṭvā pacedgajapuṭena ca //Kontext
BhPr, 2, 3, 86.1
  svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca /Kontext
BhPr, 2, 3, 99.2
  piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet //Kontext
BhPr, 2, 3, 100.1
  dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā /Kontext
BhPr, 2, 3, 246.1
  śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam /Kontext
RAdhy, 1, 34.2
  saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ //Kontext
RAdhy, 1, 35.2
  tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ //Kontext
RAdhy, 1, 36.2
  vajrakandarasenaiva piṣṭād vaṅgajakālikā //Kontext
RAdhy, 1, 37.1
  kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā /Kontext
RAdhy, 1, 38.1
  saptasaptadinaiḥ piṣṭātsūtān naśyanti kañcukāḥ /Kontext
RAdhy, 1, 40.2
  piṣṭāt kudhyarasenaivam unmatto 'pi vilīyate //Kontext
RAdhy, 1, 41.1
  saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai /Kontext
RAdhy, 1, 105.2
  aprasūtagavāṃ mūtraiḥ piṣṭā mūrvāṃ niyāmakāḥ //Kontext
RAdhy, 1, 184.2
  piṣyo jambīranīreṇa hemapattraṃ pralepayet /Kontext
RAdhy, 1, 241.1
  piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet /Kontext
RAdhy, 1, 250.2
  śreṣṭhā kaṇayarī khalve peṣyā manaḥśilā budhaiḥ /Kontext
RAdhy, 1, 257.2
  kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam //Kontext
RAdhy, 1, 305.1
  catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ /Kontext
RAdhy, 1, 306.1
  piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān /Kontext
RAdhy, 1, 329.1
  piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā /Kontext
RAdhy, 1, 337.2
  kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet //Kontext
RAdhy, 1, 365.1
  śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam /Kontext
RAdhy, 1, 385.1
  caturviṃśatigadyāṇān khalve piṣṭvaikavāsaram /Kontext
RAdhy, 1, 390.2
  saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet //Kontext
RAdhy, 1, 393.2
  yāmaṃ khalve dvayaṃ piṣṭvā nimbukena rasena ca //Kontext
RAdhy, 1, 404.2
  piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam //Kontext
RAdhy, 1, 417.1
  tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham /Kontext
RAdhy, 1, 451.2
  kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ //Kontext
RAdhy, 1, 451.2
  kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ //Kontext
RArṇ, 11, 37.1
  somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /Kontext
RArṇ, 12, 48.0
  tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet //Kontext
RArṇ, 12, 217.1
  ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet /Kontext
RArṇ, 14, 161.2
  stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet //Kontext
RArṇ, 16, 53.2
  viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām //Kontext
RArṇ, 17, 42.2
  amlena tridinaṃ piṣṭvā tārārkau melayet samau //Kontext
RArṇ, 17, 53.1
  cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam /Kontext
RArṇ, 17, 55.1
  gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet /Kontext
RArṇ, 6, 22.1
  agastyapuṣpatoyena piṣṭvā sūraṇakandake /Kontext
RArṇ, 6, 31.1
  vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam /Kontext
RArṇ, 6, 59.1
  triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā /Kontext
RArṇ, 6, 91.1
  śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ /Kontext
RArṇ, 6, 92.1
  peṣyaṃ trikarṣakārpāsamūlaṃ vā taṇḍulāmbhasā /Kontext
RArṇ, 6, 107.1
  piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm /Kontext
RArṇ, 7, 117.2
  piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ /Kontext
RArṇ, 8, 81.1
  anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /Kontext
RCint, 2, 14.1
  āroṭakam antareṇa hiṅgulagandhakābhyāṃ piṣṭābhyāmapi rasasindūraḥ saṃpādyaḥ //Kontext
RCint, 3, 17.2
  samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet //Kontext
RCint, 3, 33.1
  lavaṇenāmlapiṣṭena haṇḍikāntargataṃ rasam /Kontext
RCint, 3, 129.1
  anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /Kontext
RCint, 4, 23.2
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Kontext
RCint, 4, 30.2
  rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti /Kontext
RCint, 4, 37.1
  svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam /Kontext
RCint, 5, 12.2
  mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake //Kontext
RCint, 5, 14.2
  gandhakaṃ navanītena piṣṭvā vastraṃ vilepayet //Kontext
RCint, 6, 9.1
  piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /Kontext
RCint, 6, 31.1
  gandhena tāmratulyena hyamlapiṣṭena lepayet /Kontext
RCint, 6, 32.2
  pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe //Kontext
RCint, 6, 33.1
  mātuluṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet /Kontext
RCint, 6, 35.1
  tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet /Kontext
RCint, 6, 41.1
  amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā /Kontext
RCint, 6, 46.2
  iṣṭarasapiṣṭamataḥ kṛtaparpaṭam arpayet tadanu //Kontext
RCint, 6, 52.1
  bhūbhujaṅgamagastiṃ ca piṣṭvā pātraṃ pralepayet /Kontext
RCint, 6, 62.1
  piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet /Kontext
RCint, 7, 4.1
  citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet /Kontext
RCint, 7, 58.2
  piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet /Kontext
RCint, 7, 99.2
  bījapiṣṭaḥ pikajvālair bheko baddho'ndhaveśmani //Kontext
RCint, 7, 100.2
  ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet /Kontext
RCint, 8, 24.2
  māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra //Kontext
RCint, 8, 38.2
  rasena piṣṭvā svarṇaṃ vā tāpyaṃ paścād vimiśrayet //Kontext
RCint, 8, 68.1
  lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam /Kontext
RCint, 8, 96.1
  munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /Kontext
RCint, 8, 133.2
  lauhaśilāyāṃ piṃṣyādasite'śmani vā tadaprāptau //Kontext
RCint, 8, 142.1
  prati puṭanaṃ tatpiṃṣyāt sthālīpākaṃ vidhāya tathaiva tat /Kontext
RCint, 8, 142.2
  tādṛśi dṛṣadi na piṃṣyād vigaladrajasā tu yujyate yatra //Kontext
RCint, 8, 143.1
  tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam /Kontext
RCint, 8, 162.1
  bhūyo dṛṣadi ca piṣṭaṃ vāsaḥ sūkṣmāvakāśatalagalitam /Kontext
RCint, 8, 163.1
  uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya /Kontext
RCint, 8, 166.2
  piṣṭvā ghṛṣṭvā gālya vastre cūrṇaṃ niścandrakaṃ kuryāt //Kontext
RCint, 8, 199.1
  yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu /Kontext
RCint, 8, 200.2
  tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam //Kontext
RCint, 8, 244.1
  elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /Kontext
RCint, 8, 249.2
  trinetro haviṣā piṣṭaḥ śītavīryo'rddhagandhakaḥ //Kontext
RCint, 8, 253.2
  tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet //Kontext
RCūM, 10, 17.2
  tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //Kontext
RCūM, 10, 24.2
  tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ //Kontext
RCūM, 10, 30.2
  śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam //Kontext
RCūM, 10, 34.1
  saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam /Kontext
RCūM, 10, 38.1
  piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ /Kontext
RCūM, 10, 38.1
  piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ /Kontext
RCūM, 10, 89.2
  piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //Kontext
RCūM, 10, 107.1
  piṣṭaṃ drāvaṇavargeṇa sāmlena girisambhavam /Kontext
RCūM, 10, 133.2
  mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam //Kontext
RCūM, 11, 25.1
  tanmūlaṃ salile piṣṭaṃ lepayetpratyahaṃ tanau /Kontext
RCūM, 12, 32.2
  kulatthakvāthasaṃyuktalakucadravapiṣṭayā //Kontext
RCūM, 14, 60.1
  vilipya lakucadrāvapiṣṭagandhāśmapaṅkataḥ /Kontext
RCūM, 14, 100.1
  piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param /Kontext
RCūM, 14, 100.1
  piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param /Kontext
RCūM, 14, 107.2
  piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca //Kontext
RCūM, 14, 117.1
  matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam /Kontext
RCūM, 14, 124.2
  piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu //Kontext
RCūM, 14, 124.2
  piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu //Kontext
RCūM, 14, 143.1
  gotakrapiṣṭarajanīsāreṇa saha pāyayet /Kontext
RCūM, 15, 43.2
  kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam //Kontext
RCūM, 15, 49.1
  sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge /Kontext
RCūM, 16, 12.2
  strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti //Kontext
RCūM, 16, 78.1
  kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet /Kontext
RCūM, 4, 9.2
  peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ //Kontext
RHT, 10, 14.1
  ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ /Kontext
RHT, 12, 3.2
  strīstanyena tu piṣṭaiḥ rasāyane dvaṃdvitaṃ yojyam //Kontext
RHT, 12, 4.2
  nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti //Kontext
RHT, 15, 2.1
  vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam /Kontext
RHT, 18, 38.2
  uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā //Kontext
RHT, 18, 64.2
  kaṃkuṣṭhapravālasahitaiḥ piṣṭaiśca kaṅguṇītaile //Kontext
RHT, 5, 19.2
  snuhyarkadugdhapiṣṭaṃ kaṃkuṣṭhaśilāyutaṃ nāgam //Kontext
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Kontext
RKDh, 1, 1, 107.1
  khaṭīṃ paṭuṃ sudhāṃ bhaktaṃ piṣṭvā samyagvimudrayet /Kontext
RKDh, 1, 1, 235.1
  āṭarūṣajalaiḥ piṣṭvā saṃpuṭaṃ tena kārayet /Kontext
RMañj, 2, 7.2
  piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn //Kontext
RMañj, 2, 42.2
  piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /Kontext
RMañj, 3, 13.2
  gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat //Kontext
RMañj, 3, 28.2
  matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //Kontext
RMañj, 3, 45.1
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Kontext
RMañj, 3, 95.1
  godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu /Kontext
RMañj, 4, 11.1
  samaṭaṅkaṇakaṃ piṣṭaṃ tadviṣaṃ mṛtamucyate /Kontext
RMañj, 5, 14.2
  mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ //Kontext
RMañj, 5, 32.2
  amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim //Kontext
RMañj, 5, 40.1
  bhūbhujaṅgam agastiṃ ca piṣṭvā pātraṃ vilepayet /Kontext
RMañj, 5, 48.1
  vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet /Kontext
RMañj, 6, 8.1
  ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet /Kontext
RMañj, 6, 38.1
  piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet /Kontext
RMañj, 6, 103.1
  pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet /Kontext
RMañj, 6, 172.1
  taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam /Kontext
RMañj, 6, 192.2
  jambīrāmlairdinaṃ piṣṭaṃ bhavedagnikumārakaḥ /Kontext
RMañj, 6, 199.1
  piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin /Kontext
RMañj, 6, 219.2
  mahānimbasya bījāni piṣṭvā karṣamitāni ca //Kontext
RMañj, 6, 267.2
  pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu //Kontext
RMañj, 6, 272.1
  mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ /Kontext
RMañj, 6, 281.1
  ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ /Kontext
RMañj, 6, 283.1
  māṣāśca piṣṭamaparaṃ madyāni vividhāni ca /Kontext
RMañj, 6, 309.1
  piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim /Kontext
RPSudh, 2, 97.1
  khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet /Kontext
RPSudh, 3, 54.1
  taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ /Kontext
RPSudh, 4, 90.1
  khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet /Kontext
RPSudh, 5, 16.1
  sūkṣmacūrṇaṃ tataḥ kṛtvā piṣṭvā haṃsapadīrasaiḥ /Kontext
RPSudh, 5, 21.2
  ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam //Kontext
RPSudh, 5, 31.1
  khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet /Kontext
RPSudh, 5, 32.2
  agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet //Kontext
RPSudh, 5, 33.1
  śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje /Kontext
RPSudh, 5, 82.2
  gaṃdhāśmabījapūrābhyāṃ piṣṭaṃ tacchrāvasaṃpuṭe //Kontext
RPSudh, 7, 34.1
  vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam /Kontext
RRÅ, R.kh., 2, 13.1
  pāribhadrarasaiḥ peṣyaṃ hiṃgulaṃ yāmamātrakam /Kontext
RRÅ, R.kh., 2, 31.2
  saptavāraṃ prayatnena śodhyaṃ peṣyaṃ punaḥ punaḥ //Kontext
RRÅ, R.kh., 2, 36.2
  aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet //Kontext
RRÅ, R.kh., 3, 12.1
  piṣṭvā jambīranīreṇa hemapatraṃ pralepayet /Kontext
RRÅ, R.kh., 3, 22.1
  goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet /Kontext
RRÅ, R.kh., 3, 27.1
  piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet /Kontext
RRÅ, R.kh., 3, 30.2
  harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām //Kontext
RRÅ, R.kh., 3, 42.1
  aprasūtagavāṃ mūtraiḥ piṣṭvā pūrvaniyāmikāḥ /Kontext
RRÅ, R.kh., 5, 7.2
  gandhakaṃ navanītena piṣṭvā vastraṃ pralepayet //Kontext
RRÅ, R.kh., 5, 11.2
  ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //Kontext
RRÅ, R.kh., 5, 32.1
  tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet /Kontext
RRÅ, R.kh., 5, 33.2
  arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam //Kontext
RRÅ, R.kh., 5, 35.1
  sūraṇaṃ lasunaṃ śaṅkhaṃ samaṃ peṣyaṃ manaḥśilām /Kontext
RRÅ, R.kh., 5, 37.2
  nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet //Kontext
RRÅ, R.kh., 5, 38.2
  gajadantasamaṃ piṣṭvā vajrīdugdhena golakam //Kontext
RRÅ, R.kh., 5, 39.3
  piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet //Kontext
RRÅ, R.kh., 6, 16.1
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /Kontext
RRÅ, R.kh., 6, 17.1
  dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam /Kontext
RRÅ, R.kh., 6, 17.2
  tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ //Kontext
RRÅ, R.kh., 6, 19.1
  taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ /Kontext
RRÅ, R.kh., 6, 20.1
  evaṃ trisaptavārāṇi śoṣyaṃ peṣyaṃ puṭe pacet /Kontext
RRÅ, R.kh., 6, 24.0
  piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet //Kontext
RRÅ, R.kh., 6, 27.2
  piṣṭvābhraṃ secayettena yad vānyāmlarasena ca //Kontext
RRÅ, R.kh., 6, 28.1
  sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam /Kontext
RRÅ, R.kh., 6, 28.2
  matsyākṣyāḥ karavīrāyāḥ dravaiḥ piṣṭvā tridhā pacet //Kontext
RRÅ, R.kh., 6, 31.1
  kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ /Kontext
RRÅ, R.kh., 6, 31.1
  kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ /Kontext
RRÅ, R.kh., 6, 31.2
  tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā //Kontext
RRÅ, R.kh., 6, 31.2
  tadvatpañcāmṛtaiḥ pācyaṃ piṣṭvā piṣṭvā tu saptadhā //Kontext
RRÅ, R.kh., 6, 33.2
  vākucyāḥ sūraṇair alpair dinaṃ piṣṭvā puṭe pacet //Kontext
RRÅ, R.kh., 6, 37.2
  evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet //Kontext
RRÅ, R.kh., 7, 4.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ //Kontext
RRÅ, R.kh., 7, 26.0
  punaḥ piṣṭvātha rundhyācca puṭaiḥṣaḍbhir viśudhyati //Kontext
RRÅ, R.kh., 7, 27.1
  meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet /Kontext
RRÅ, R.kh., 7, 44.1
  guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ /Kontext
RRÅ, R.kh., 7, 50.1
  vāratrayaṃ tato piṣṭvā tu miśritam /Kontext
RRÅ, R.kh., 7, 55.1
  pādāṃśaṃ ṭaṅkaṇasyedaṃ piṣṭvā mūṣāṃ vilepayet /Kontext
RRÅ, R.kh., 8, 4.2
  hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit //Kontext
RRÅ, R.kh., 8, 8.1
  piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /Kontext
RRÅ, R.kh., 8, 11.1
  mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu /Kontext
RRÅ, R.kh., 8, 14.2
  piṣṭvā lepyaṃ suvarṇapatraṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 8, 20.1
  adhaḥ ūrdhvaṃ mākṣikaṃ piṣṭvā mūṣāyāṃ svarṇatulyakam /Kontext
RRÅ, R.kh., 8, 28.1
  taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe /Kontext
RRÅ, R.kh., 8, 37.1
  dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /Kontext
RRÅ, R.kh., 8, 42.1
  mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ /Kontext
RRÅ, R.kh., 8, 43.2
  tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit //Kontext
RRÅ, R.kh., 8, 44.2
  bhasmanā cāmlapiṣṭena melayettālakaṃ puṭaiḥ //Kontext
RRÅ, R.kh., 8, 49.2
  ṣaḍvāram amlapiṣṭena nirguṇḍyāstu viśuddhaye //Kontext
RRÅ, R.kh., 8, 51.1
  gandhena tāmratulyena hyamlapiṣṭena lepayet /Kontext
RRÅ, R.kh., 8, 53.1
  piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe /Kontext
RRÅ, R.kh., 8, 53.1
  piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe /Kontext
RRÅ, R.kh., 8, 53.2
  mātulaṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet //Kontext
RRÅ, R.kh., 8, 62.1
  tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ /Kontext
RRÅ, R.kh., 8, 62.2
  kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ //Kontext
RRÅ, R.kh., 8, 79.2
  jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet //Kontext
RRÅ, R.kh., 8, 80.1
  svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ /Kontext
RRÅ, R.kh., 8, 86.1
  piṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet /Kontext
RRÅ, R.kh., 8, 90.2
  arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet //Kontext
RRÅ, R.kh., 8, 97.1
  piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 99.1
  akṣabhallātakaṃ toyaiḥ piṣṭvā tāni vilepayet /Kontext
RRÅ, R.kh., 9, 15.1
  piṣṭvā ruddhvā puṭellohaṃ tathaivaṃ pācayetpunaḥ /Kontext
RRÅ, R.kh., 9, 16.2
  arjunasya tvacā peṣyā kāñjikenātilohitā //Kontext
RRÅ, R.kh., 9, 30.1
  piṣṭvā mardyaṃ lohapatraṃ taptaṃ taptaṃ niṣecayet /Kontext
RRÅ, R.kh., 9, 36.1
  tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /Kontext
RRÅ, R.kh., 9, 38.2
  piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā //Kontext
RRÅ, R.kh., 9, 38.2
  piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā //Kontext
RRÅ, R.kh., 9, 41.2
  pratyekena kramādevaṃ piṣṭvā puṭaiśca bhāvayet //Kontext
RRÅ, V.kh., 10, 7.2
  tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet //Kontext
RRÅ, V.kh., 10, 24.1
  sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam /Kontext
RRÅ, V.kh., 11, 23.2
  tatpiṣṭaḥ pātayedyantre cordhvapātanake punaḥ //Kontext
RRÅ, V.kh., 11, 30.1
  lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam /Kontext
RRÅ, V.kh., 13, 83.2
  maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet //Kontext
RRÅ, V.kh., 13, 95.2
  strīstanyena samaṃ piṣṭvā mūṣālepaṃ tu kārayet //Kontext
RRÅ, V.kh., 13, 98.1
  piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ /Kontext
RRÅ, V.kh., 13, 98.1
  piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ /Kontext
RRÅ, V.kh., 14, 98.1
  amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /Kontext
RRÅ, V.kh., 14, 100.2
  pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca //Kontext
RRÅ, V.kh., 14, 103.2
  amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 15, 19.1
  gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet /Kontext
RRÅ, V.kh., 15, 20.1
  bhāvitaṃ saptavārāṇi śoṣyaṃ peṣyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 15, 45.2
  amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet //Kontext
RRÅ, V.kh., 15, 96.1
  gharme dinatrayaṃ yāvat śoṣyaṃ peṣyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 17, 34.2
  daśavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 17, 36.2
  śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ prayatnataḥ //Kontext
RRÅ, V.kh., 17, 49.2
  asthīni ca samaṃ piṣṭvā drute hemni pravāpayet //Kontext
RRÅ, V.kh., 17, 62.2
  snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet //Kontext
RRÅ, V.kh., 18, 11.2
  strīstanyaṃ saṃyutaṃ piṣṭvā tena mūṣāṃ pralepayet //Kontext
RRÅ, V.kh., 18, 124.1
  dhūmavedhe rasaṃ piṣṭvā tena vastraṃ pralepayet /Kontext
RRÅ, V.kh., 18, 135.2
  vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam //Kontext
RRÅ, V.kh., 18, 137.2
  kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai //Kontext
RRÅ, V.kh., 19, 2.1
  caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ /Kontext
RRÅ, V.kh., 19, 13.1
  piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam /Kontext
RRÅ, V.kh., 19, 58.2
  māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet //Kontext
RRÅ, V.kh., 19, 70.2
  śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā //Kontext
RRÅ, V.kh., 19, 119.2
  piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ //Kontext
RRÅ, V.kh., 2, 27.1
  tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat /Kontext
RRÅ, V.kh., 2, 35.1
  kulatthaṃ kodravaṃ piṣṭvā hayamūtrairviloḍayet /Kontext
RRÅ, V.kh., 20, 10.1
  arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet /Kontext
RRÅ, V.kh., 20, 28.1
  pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet /Kontext
RRÅ, V.kh., 20, 32.1
  palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit /Kontext
RRÅ, V.kh., 20, 82.2
  piṣṭvā tenaiva patrāṇi pūrvoktāni pralepayet /Kontext
RRÅ, V.kh., 20, 93.2
  piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet //Kontext
RRÅ, V.kh., 20, 140.2
  śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape //Kontext
RRÅ, V.kh., 3, 30.1
  kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet /Kontext
RRÅ, V.kh., 3, 35.1
  piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam /Kontext
RRÅ, V.kh., 3, 39.1
  kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu /Kontext
RRÅ, V.kh., 3, 41.1
  snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet /Kontext
RRÅ, V.kh., 3, 52.2
  piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //Kontext
RRÅ, V.kh., 3, 58.1
  patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ /Kontext
RRÅ, V.kh., 3, 80.1
  mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /Kontext
RRÅ, V.kh., 3, 83.1
  śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ viśuddhaye /Kontext
RRÅ, V.kh., 3, 110.1
  svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /Kontext
RRÅ, V.kh., 3, 113.2
  piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 3, 119.1
  amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 3, 120.1
  jambīrairāranālairvā piṣṭvā ruddhvā puṭet punaḥ /Kontext
RRÅ, V.kh., 3, 122.1
  mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam /Kontext
RRÅ, V.kh., 3, 125.2
  piṣṭvā tena samāṃśena svarṇapatrāṇi lepayet //Kontext
RRÅ, V.kh., 4, 90.3
  sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet //Kontext
RRÅ, V.kh., 5, 4.1
  ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ /Kontext
RRÅ, V.kh., 5, 9.1
  śatadhā tatprayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 6, 32.1
  piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam /Kontext
RRÅ, V.kh., 6, 37.1
  palaikaṃ ṭaṅkaṇaṃ piṣṭvā dvidhā kuryāttrayaṃ pṛthak /Kontext
RRÅ, V.kh., 6, 63.1
  śatavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 6, 87.2
  piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet //Kontext
RRÅ, V.kh., 6, 110.2
  arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet //Kontext
RRÅ, V.kh., 6, 118.2
  saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ //Kontext
RRÅ, V.kh., 6, 119.2
  piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet //Kontext
RRÅ, V.kh., 7, 12.3
  snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet //Kontext
RRÅ, V.kh., 7, 69.1
  tena vā mṛtanāgena hyamlapiṣṭena lepayet /Kontext
RRÅ, V.kh., 7, 76.2
  piṣṭvā dināvadhi //Kontext
RRÅ, V.kh., 8, 12.1
  samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam /Kontext
RRÅ, V.kh., 8, 57.1
  madhusaṃjīvanīṃ piṣṭvā gardabhasya tu mūtrataḥ /Kontext
RRÅ, V.kh., 8, 72.2
  tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam //Kontext
RRÅ, V.kh., 8, 90.2
  piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet //Kontext
RRÅ, V.kh., 8, 118.4
  tālakaṃ sābuṇītulyaṃ piṣṭvā bhraṣṭaṃ ca kharpare //Kontext
RRÅ, V.kh., 8, 121.1
  sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ /Kontext
RRÅ, V.kh., 8, 139.2
  śvetaṃ raktaṃ ca varṣābhūmūlaṃ piṣṭvāranālakaiḥ //Kontext
RRÅ, V.kh., 8, 140.1
  piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet /Kontext
RRÅ, V.kh., 9, 5.3
  piṣṭvā mūṣāṃ pralepena vajradvandveṣu melakam //Kontext
RRÅ, V.kh., 9, 12.2
  dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm //Kontext
RRÅ, V.kh., 9, 70.1
  bījair divyauṣadhānāṃ ca piṣṭvā mūṣāṃ pralepayet /Kontext
RRÅ, V.kh., 9, 74.2
  vandhyākarkoṭakī caiva piṣṭvā golaṃ pralepayet //Kontext
RRÅ, V.kh., 9, 98.1
  pūrvoktabhasmasūtena amlapiṣṭena lepayet /Kontext
RRS, 11, 41.1
  piṣṭaṃ rasaṃ salavaṇaiḥ sarpākṣyādibhireva vā /Kontext
RRS, 11, 90.2
  aprasūtagavāṃ mūtraiḥ piṣṭaṃ vā kulake pacet //Kontext
RRS, 11, 120.1
  aṅkolasya śiphāvāripiṣṭaṃ khalle vimardayet /Kontext
RRS, 2, 17.2
  tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //Kontext
RRS, 2, 23.1
  pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam /Kontext
RRS, 2, 28.1
  piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ /Kontext
RRS, 2, 28.1
  piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ /Kontext
RRS, 2, 39.1
  tataḥ sagandhakaṃ piṣṭvā vaṭamūlakaṣāyataḥ /Kontext
RRS, 2, 79.1
  mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam /Kontext
RRS, 2, 94.2
  piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //Kontext
RRS, 2, 98.1
  tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam /Kontext
RRS, 2, 116.1
  piṣṭaṃ drāvaṇavargeṇa sāmlena girisaṃbhavam /Kontext
RRS, 3, 37.1
  tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau /Kontext
RRS, 3, 38.1
  dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam /Kontext
RRS, 3, 43.2
  gandhakaṃ navanītena piṣṭvā vastraṃ lipedghanam //Kontext
RRS, 3, 78.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe //Kontext
RRS, 4, 38.1
  kulatthakvāthasaṃyuktalakucadravapiṣṭayā /Kontext
RRS, 5, 16.1
  hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit /Kontext
RRS, 5, 58.2
  piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet //Kontext
RRS, 5, 107.2
  piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param //Kontext
RRS, 5, 107.2
  piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param //Kontext
RRS, 5, 117.1
  piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ /Kontext
RRS, 5, 119.2
  piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca //Kontext
RRS, 5, 130.2
  evaṃ śuddhāni lohāni piṣṭānyamlena kenacit //Kontext
RRS, 5, 151.3
  taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet //Kontext
RRS, 5, 167.2
  gotakrapiṣṭarajanīsāreṇa saha pāyayet //Kontext
RRS, 5, 181.2
  jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet //Kontext
RRS, 5, 182.1
  svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /Kontext
RRS, 8, 8.2
  peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ //Kontext
RSK, 1, 14.2
  kuṭṭanāt kuṭṭanāt piṣṭaṃ bhavedvā tāmrapātragam //Kontext
RSK, 2, 43.2
  trisaptadhātape śoṣyaṃ peṣyaṃ vāritaraṃ bhavet //Kontext
ŚdhSaṃh, 2, 11, 30.2
  tataḥ piṣṭvā ca mīnākṣīṃ cāṅgerīṃ vā punarnavām //Kontext
ŚdhSaṃh, 2, 11, 39.1
  kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca /Kontext
ŚdhSaṃh, 2, 11, 39.2
  svāṅgaśītaṃ punaḥ piṣṭvā śilayā kāñjikena ca //Kontext
ŚdhSaṃh, 2, 11, 51.2
  piṣṭvā ca gālayedvastrādevaṃ vāritaraṃ bhavet //Kontext
ŚdhSaṃh, 2, 11, 69.3
  piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet //Kontext
ŚdhSaṃh, 2, 11, 81.1
  matkuṇaistālakaṃ piṣṭvā yāvadbhavati golakam /Kontext
ŚdhSaṃh, 2, 12, 17.1
  piṣṭvā daradam ūrdhvaṃ ca pātayet sūtayuktivat /Kontext
ŚdhSaṃh, 2, 12, 62.2
  svāṅgaśītaṃ samuddhṛtya piṣṭvā tatsarvamekataḥ //Kontext
ŚdhSaṃh, 2, 12, 89.1
  piṣṭamauktikacūrṇaṃ ca hemadviguṇamāvapet /Kontext
ŚdhSaṃh, 2, 12, 101.1
  ṭaṅkaṇārdhaṃ viṣaṃ dattvā piṣṭvā sehuṇḍadugdhakaiḥ /Kontext
ŚdhSaṃh, 2, 12, 111.1
  piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam /Kontext
ŚdhSaṃh, 2, 12, 150.2
  piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet //Kontext
ŚdhSaṃh, 2, 12, 170.1
  dagdhvā kapardakaṃ piṣṭvā tryūṣaṇaṃ ṭaṅkaṇaṃ viṣam /Kontext
ŚdhSaṃh, 2, 12, 191.2
  sūryabhaktāṃ ca cāṅgerīṃ piṣṭvā mūlātpralepayet //Kontext
ŚdhSaṃh, 2, 12, 206.2
  mahānimbasya bījāni piṣṭvā ṣaṭsaṃmitāni ca //Kontext