References

RArṇ, 10, 40.1
  tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet /Context
RArṇ, 11, 173.3
  dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca //Context
RArṇ, 12, 146.1
  tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā /Context
RArṇ, 13, 21.3
  tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt //Context
RArṇ, 13, 23.1
  tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam /Context
RArṇ, 15, 161.2
  mārayet pūrvavidhinā garbhayantre tuṣāgninā //Context
RArṇ, 15, 170.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Context
RArṇ, 15, 188.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Context
RArṇ, 15, 196.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 16, 97.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 16, 105.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 17, 3.1
  tuṣakarṣāgninā bāhye mūṣāyāstu pradāpayet /Context
RArṇ, 4, 19.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Context
RArṇ, 4, 31.1
  dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau /Context
RArṇ, 4, 32.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Context
RArṇ, 4, 35.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Context
RArṇ, 4, 37.1
  tuṣaṃ vastrasamaṃ dagdhaṃ mṛttikā caturaṃśikā /Context