Fundstellen

RCint, 3, 15.1
  nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ /Kontext
RCint, 3, 83.1
  ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet /Kontext
RCint, 8, 31.2
  dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ //Kontext
RCint, 8, 136.2
  kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca //Kontext
RCint, 8, 140.2
  kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ //Kontext