References

ÅK, 1, 26, 105.2
  kārīṣe vā tuṣāgnau vā bhūmau tu svedayenmṛdu //Context
ÅK, 1, 26, 154.1
  yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /Context
ÅK, 1, 26, 155.1
  śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭam /Context
ÅK, 1, 26, 156.1
  mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ /Context
ÅK, 1, 26, 157.1
  dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā /Context
ÅK, 1, 26, 159.1
  gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /Context
ÅK, 1, 26, 162.2
  vastrāṅgāratuṣās tulyās taccaturguṇamṛttikā //Context
ÅK, 1, 26, 180.1
  gārā dagdhāstuṣā dagdhā valmīkamṛttikā /Context
ÅK, 1, 26, 185.2
  tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā //Context
ÅK, 1, 26, 190.1
  ekāṃśau dvau tu dagdhasya tuṣasya strīśiroruhām /Context
ÅK, 1, 26, 232.1
  gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Context
ÅK, 1, 26, 233.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Context
ÅK, 1, 26, 236.1
  ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam /Context
ÅK, 2, 1, 176.2
  dhānyābhrakaṃ tuṣāmlāntarātape sthāpayeddinam //Context