References

ÅK, 1, 26, 105.2
  kārīṣe vā tuṣāgnau vā bhūmau tu svedayenmṛdu //Context
ÅK, 1, 26, 154.1
  yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /Context
ÅK, 1, 26, 155.1
  śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭam /Context
ÅK, 1, 26, 156.1
  mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ /Context
ÅK, 1, 26, 157.1
  dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā /Context
ÅK, 1, 26, 159.1
  gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /Context
ÅK, 1, 26, 162.2
  vastrāṅgāratuṣās tulyās taccaturguṇamṛttikā //Context
ÅK, 1, 26, 180.1
  gārā dagdhāstuṣā dagdhā valmīkamṛttikā /Context
ÅK, 1, 26, 185.2
  tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā //Context
ÅK, 1, 26, 190.1
  ekāṃśau dvau tu dagdhasya tuṣasya strīśiroruhām /Context
ÅK, 1, 26, 232.1
  gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Context
ÅK, 1, 26, 233.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Context
ÅK, 1, 26, 236.1
  ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam /Context
ÅK, 2, 1, 176.2
  dhānyābhrakaṃ tuṣāmlāntarātape sthāpayeddinam //Context
BhPr, 2, 3, 32.1
  bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet /Context
BhPr, 2, 3, 146.1
  nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ /Context
RAdhy, 1, 77.2
  pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //Context
RAdhy, 1, 113.3
  svinnastryahe tuṣajale'thabhavetsudīptaḥ //Context
RArṇ, 10, 40.1
  tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet /Context
RArṇ, 11, 173.3
  dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca //Context
RArṇ, 12, 146.1
  tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā /Context
RArṇ, 13, 21.3
  tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt //Context
RArṇ, 13, 23.1
  tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam /Context
RArṇ, 15, 161.2
  mārayet pūrvavidhinā garbhayantre tuṣāgninā //Context
RArṇ, 15, 170.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Context
RArṇ, 15, 188.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Context
RArṇ, 15, 196.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 16, 97.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 16, 105.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Context
RArṇ, 17, 3.1
  tuṣakarṣāgninā bāhye mūṣāyāstu pradāpayet /Context
RArṇ, 4, 19.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Context
RArṇ, 4, 31.1
  dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau /Context
RArṇ, 4, 32.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Context
RArṇ, 4, 35.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Context
RArṇ, 4, 37.1
  tuṣaṃ vastrasamaṃ dagdhaṃ mṛttikā caturaṃśikā /Context
RājNigh, 13, 157.2
  marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam //Context
RCint, 3, 15.1
  nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ /Context
RCint, 3, 83.1
  ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet /Context
RCint, 8, 31.2
  dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ //Context
RCint, 8, 136.2
  kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca //Context
RCint, 8, 140.2
  kāṣṭhakarīṣatuṣais tat saṃchādyāharniśaṃ dahetprājñaḥ //Context
RCūM, 11, 10.1
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca /Context
RCūM, 3, 10.2
  mūṣāmṛttuṣakārpāsavanopalapiṣṭakam //Context
RCūM, 4, 101.1
  tuṣadhānyādiyogena lohadhātvādikaṃ sadā /Context
RCūM, 5, 101.1
  yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /Context
RCūM, 5, 102.1
  śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭe /Context
RCūM, 5, 103.1
  mṛdastribhāgaṃ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Context
RCūM, 5, 104.1
  dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā /Context
RCūM, 5, 106.1
  gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /Context
RCūM, 5, 109.2
  vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā //Context
RCūM, 5, 114.1
  gārabhūnāgadhautābhyāṃ tuṣamaṣyā śaṇena ca /Context
RCūM, 5, 157.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Context
RCūM, 5, 158.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Context
RCūM, 5, 161.1
  ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā govaraiḥ puṭam /Context
RHT, 6, 17.2
  pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //Context
RKDh, 1, 1, 12.2
  ajāśakṛttuṣāgniṃ tu dīpayitvā bhuvi kṣipet //Context
RKDh, 1, 1, 21.1
  ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /Context
RKDh, 1, 1, 168.1
  gāraṃ dagdhaṃ tuṣā dagdhā dagdhā valmīkamṛttikā /Context
RKDh, 1, 1, 170.1
  tuṣaṃ vastraṃ samaṃ dagdhaṃ mṛttikā caturaṃśikā /Context
RKDh, 1, 1, 171.1
  bhāgaikaṃ lohakiṭṭasya dvayaṃ dagdhatuṣādbhavet /Context
RKDh, 1, 1, 173.1
  lohakiṭṭaṃ tuṣā dagdhā śukticūrṇaṃ saśarkaram /Context
RKDh, 1, 1, 175.1
  mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Context
RKDh, 1, 1, 176.2
  valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ /Context
RKDh, 1, 1, 179.1
  yāvadākṛṣṇatāṃ yāti tāvaddāhyaṃ tuṣādikam /Context
RKDh, 1, 1, 179.2
  tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśena mṛttikām //Context
RKDh, 1, 1, 181.1
  gaurī dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Context
RKDh, 1, 1, 185.1
  sarvatulyaṃ dagdhatuṣaṃ toyenaiva vimardayet /Context
RKDh, 1, 1, 196.1
  dagdhā tuṣā lohakiṭṭaṃ gairikaṃ ca kulālamṛt /Context
RKDh, 1, 1, 198.2
  vrīhidhānyasamudbhūtāstuṣā dagdhāḥ prayatnataḥ //Context
RKDh, 1, 1, 200.1
  dagdhadhānyatuṣopetā mṛttikā koṣṭhakāya vai /Context
RKDh, 1, 1, 201.1
  gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /Context
RKDh, 1, 1, 204.2
  yā mṛttikā dagdhatuṣopalena śikhitrakairvā hayaladdinā ca /Context
RKDh, 1, 1, 211.2
  narakeśāḥ ca tuṣā etadvimardayet //Context
RKDh, 1, 1, 224.3
  śvetāśmānas tuṣāchāyā śikhitrāḥ śaṇakarpaṭāḥ /Context
RKDh, 1, 1, 225.3
  tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /Context
RKDh, 1, 1, 225.11
  tuṣaṃ bhāgadvayaṃ grāhyaṃ bhāgaikaṃ vastrakhaṇḍakam /Context
RKDh, 1, 1, 270.2
  chidravarjyaṃ keśatuṣamṛdbhirliptvā viśoṣayet //Context
RKDh, 1, 2, 29.1
  ūrdhvaṃ ṣoḍaśikāpatraistuṣairvā govaraiḥ puṭam /Context
RKDh, 1, 2, 32.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Context
RKDh, 1, 2, 41.3
  sthūlabhāṇḍaṃ tuṣāpūrṇaṃ madhye mūṣāṃ rasānvitām /Context
RMañj, 1, 30.1
  ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /Context
RMañj, 6, 54.2
  sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam //Context
RPSudh, 1, 34.2
  lambāyamānāṃ bhāṇḍe tu tuṣavāriprapūrite //Context
RPSudh, 10, 10.2
  tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā //Context
RPSudh, 10, 11.2
  gārabhūnāgasatvābhyāṃ śaṇairdagdhatuṣaistathā //Context
RPSudh, 10, 13.1
  vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā /Context
RPSudh, 10, 18.1
  gārabhūnāgasattvābhyāṃ tuṣamiśrā śaṇena ca /Context
RPSudh, 10, 48.1
  tuṣairvā gomayairvāpi rasabhasmaprasādhanam /Context
RPSudh, 10, 52.1
  govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam /Context
RPSudh, 2, 83.2
  paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā //Context
RPSudh, 4, 104.2
  taptā tuṣajale kṣiptā śuklavarṇā tu rītikā //Context
RRÅ, R.kh., 2, 10.2
  ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet /Context
RRÅ, R.kh., 2, 43.1
  tuṣadagdhasya bhāgau dvāveko valmīkamṛttikā /Context
RRÅ, R.kh., 3, 44.1
  adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā /Context
RRÅ, R.kh., 4, 12.2
  śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet //Context
RRÅ, R.kh., 6, 36.1
  dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam /Context
RRÅ, V.kh., 1, 62.1
  koṣṭhī mūṣā vaṅkanālī tuṣāṅgāravanopalāḥ /Context
RRÅ, V.kh., 11, 4.1
  nānādhānyairyathāprāptais tuṣavarjair jalānvitaiḥ /Context
RRÅ, V.kh., 14, 48.1
  taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā /Context
RRÅ, V.kh., 15, 47.2
  mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā //Context
RRÅ, V.kh., 16, 17.2
  pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā //Context
RRÅ, V.kh., 16, 38.2
  kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā //Context
RRÅ, V.kh., 16, 50.1
  divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā /Context
RRÅ, V.kh., 16, 58.1
  vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā /Context
RRÅ, V.kh., 16, 67.2
  vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā //Context
RRÅ, V.kh., 16, 78.2
  ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā //Context
RRÅ, V.kh., 16, 86.2
  karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā //Context
RRÅ, V.kh., 18, 12.2
  svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā /Context
RRÅ, V.kh., 18, 59.1
  satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam /Context
RRÅ, V.kh., 19, 65.2
  eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam //Context
RRÅ, V.kh., 2, 46.1
  ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /Context
RRÅ, V.kh., 20, 51.2
  śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan //Context
RRÅ, V.kh., 20, 83.2
  mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā //Context
RRÅ, V.kh., 20, 84.2
  bahistuṣapuṭe pacyāttridinaṃ taddivaniśam //Context
RRÅ, V.kh., 3, 18.3
  tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā /Context
RRÅ, V.kh., 3, 20.2
  sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet //Context
RRÅ, V.kh., 3, 22.1
  gārā dagdhāstuṣā dagdhā dagdhā valmīkamṛttikā /Context
RRÅ, V.kh., 6, 113.1
  tuṣāgninā prayatnena samuddhṛtyātha nikṣipet /Context
RRÅ, V.kh., 7, 19.2
  karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā //Context
RRÅ, V.kh., 7, 80.1
  mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā /Context
RRS, 10, 7.1
  yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca /Context
RRS, 10, 8.1
  śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare /Context
RRS, 10, 9.1
  mṛdastribhāgāḥ śaṇaladdibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /Context
RRS, 10, 10.1
  dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā /Context
RRS, 10, 12.1
  gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /Context
RRS, 10, 15.1
  vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā /Context
RRS, 10, 19.1
  gārabhūnāgadhautābhyāṃ tuṣamṛṣṭaśaṇena ca /Context
RRS, 10, 59.1
  govarairvā tuṣairvāpi puṭaṃ yatra pradīyate /Context
RRS, 10, 60.1
  sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /Context
RRS, 10, 63.1
  ūrdhvaṃ ṣoḍaśikāmūtraistuṣairvā govaraiḥ puṭam /Context
RRS, 3, 22.2
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca //Context
RRS, 7, 14.1
  mūṣāmṛttuṣakārpāsavanopalakapiṣṭakam /Context
RRS, 9, 30.1
  karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit /Context