Fundstellen

ÅK, 2, 1, 69.2
  svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //Kontext
ÅK, 2, 1, 86.1
  svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet /Kontext
BhPr, 1, 8, 136.1
  valmīkaśikharākāraṃ bhinnamañjanasannibham /Kontext
BhPr, 2, 3, 210.2
  bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ /Kontext
KaiNigh, 2, 57.1
  pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham /Kontext
KaiNigh, 2, 71.2
  valmīkaśikharākāraṃ bhinnamaṃjanasannibham //Kontext
RArṇ, 12, 129.2
  bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet //Kontext
RArṇ, 12, 190.2
  nirgacchanti mahīṃ bhittvā candratoyānyanekadhā //Kontext
RArṇ, 12, 192.2
  nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate //Kontext
RArṇ, 15, 48.2
  bhinnaṃ strīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam /Kontext
RArṇ, 15, 50.1
  pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham /Kontext
RArṇ, 4, 35.2
  cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //Kontext
RArṇ, 8, 12.1
  bhedayet sarvalohāni yacca kena na bhidyate /Kontext
RājNigh, 13, 70.2
  gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ //Kontext
RājNigh, 13, 70.2
  gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ //Kontext
RājNigh, 13, 84.2
  bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak //Kontext
RājNigh, 13, 98.1
  valmīkaśikharākāraṃ bhinnanīlāñjanaprabham /Kontext
RājNigh, 13, 113.1
  śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham /Kontext
RājNigh, 13, 140.2
  rasavīryādike tulyaṃ vedhe syād bhinnavīryakam //Kontext
RājNigh, 13, 149.1
  dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca /Kontext
RājNigh, 13, 177.2
  yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //Kontext
RCint, 4, 16.2
  bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ /Kontext
RCūM, 14, 67.2
  vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām //Kontext
RCūM, 16, 5.2
  taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret //Kontext
RKDh, 1, 1, 50.2
  jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet //Kontext
RKDh, 1, 1, 168.2
  viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //Kontext
RKDh, 1, 1, 230.1
  jalāgniyogato naiva bhidyate'tra kadācana /Kontext
RMañj, 3, 42.2
  bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ /Kontext
RPSudh, 2, 49.1
  bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham /Kontext
RRÅ, R.kh., 4, 36.2
  tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam /Kontext
RRÅ, R.kh., 4, 45.1
  bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ /Kontext
RRÅ, R.kh., 6, 7.2
  bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ //Kontext
RRÅ, V.kh., 13, 40.2
  svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //Kontext
RRÅ, V.kh., 19, 111.2
  dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret //Kontext
RRÅ, V.kh., 20, 4.1
  koṣṭhīyantre vaṃkanāle kiṭṭaṃ bhittvā samāharet /Kontext
RRÅ, V.kh., 20, 137.3
  śastrāstrairna ca bhidyeta divyadehamavāpnuyāt //Kontext
RRÅ, V.kh., 3, 97.1
  śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe /Kontext
RRS, 3, 24.2
  tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati //Kontext
RRS, 5, 64.1
  vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām /Kontext
ŚdhSaṃh, 2, 11, 60.2
  bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ //Kontext