References

ÅK, 1, 26, 242.1
  śreṣṭhā vanodbhavacchāṇā madhyamā goṣṭhasambhavāḥ /Context
ÅK, 2, 1, 132.2
  samyagliptvā vanodbhūtaiśchāṇakaiḥ puṭayettataḥ //Context
RArṇ, 12, 152.2
  ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate //Context
RArṇ, 12, 214.1
  tatra gatvā vanoddeśe smaredghorasahasrakam /Context
RArṇ, 12, 282.1
  śrīśaile śrīvanaprānte paryaṅkākhye śilātale /Context
RArṇ, 8, 28.1
  cūrṇaṃ narakapālasya strīstanyaṃ vanaśigrukam /Context
RCint, 8, 84.1
  śyenakaśca bṛhallāvo vanaviṣkirakādayaḥ /Context
RCūM, 11, 14.1
  jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ /Context
RCūM, 13, 2.2
  puṭedvanagiriṇḍaiśca pañcavārāṇi yatnataḥ //Context
RCūM, 14, 157.1
  triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /Context
RKDh, 1, 1, 107.2
  upariṣṭād vanotthānair aṅgāraiḥ pūrṇakharparam //Context
RPSudh, 3, 25.1
  tadanu kukkuṭānāṃ puṭe śṛto vanodbhavakena vai /Context
RRÅ, V.kh., 13, 95.1
  guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam /Context
RRÅ, V.kh., 18, 112.2
  tripañcaguṇite jīrṇe saśailavanakānanām //Context
RRÅ, V.kh., 18, 129.2
  tenaiva vedhayetsarvāṃ saśailavanakānanām /Context
RRÅ, V.kh., 3, 17.1
  tīvragandharasasparśairvividhaistu vanodbhavaiḥ /Context
RRÅ, V.kh., 3, 90.2
  kāravallīkṣīrakandaraktotpalaśamīvanaiḥ //Context
RRÅ, V.kh., 4, 163.2
  deyaṃ sadā sakalakīrtiśubhāptisiddhyai no cedvane vasatireva parā hi dhanyā //Context
RRS, 10, 52.2
  vanotpalasahasrārdhaṃ krauñcikopari vinyaset /Context
RRS, 3, 26.2
  jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ //Context
RRS, 5, 186.1
  triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /Context