References

RCint, 2, 20.2
  sa bhavetsahasravedhī tāre tāmre bhujaṅge ca //Context
RCint, 3, 58.1
  satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /Context
RCint, 3, 116.2
  kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu /Context
RCint, 3, 119.0
  kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //Context
RCint, 3, 126.1
  mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ /Context
RCint, 3, 171.1
  dvāveva rajatayonitāmrayonitvenopacaryete /Context
RCint, 3, 179.1
  tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /Context
RCint, 3, 181.1
  tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi /Context
RCint, 3, 193.1
  ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya /Context
RCint, 6, 3.1
  svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet /Context
RCint, 6, 10.1
  snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam /Context
RCint, 6, 11.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Context
RCint, 6, 11.2
  sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā //Context
RCint, 6, 12.1
  rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak /Context
RCint, 6, 12.2
  tāmravanmārayeccāpi tāmravacca tayorguṇāḥ //Context
RCint, 6, 12.2
  tāmravanmārayeccāpi tāmravacca tayorguṇāḥ //Context
RCint, 6, 18.1
  khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam /Context
RCint, 6, 31.1
  gandhena tāmratulyena hyamlapiṣṭena lepayet /Context
RCint, 6, 31.2
  kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet //Context
RCint, 6, 34.1
  tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam /Context
RCint, 6, 34.1
  tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam /Context
RCint, 6, 35.1
  tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet /Context
RCint, 6, 41.1
  amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā /Context
RCint, 6, 43.1
  mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam /Context
RCint, 6, 44.2
  vārā limpet kaṇṭavedhyaṃ mriyate tāmramātape //Context
RCint, 6, 47.0
  mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat //Context
RCint, 6, 60.1
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake /Context
RCint, 7, 86.2
  mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ //Context
RCint, 7, 92.1
  muñcati tāmravatsattvaṃ tanmudrājalapānataḥ /Context
RCint, 8, 49.1
  rasagandhakatāmrāṇi sindhuvārarasaudanam /Context
RCint, 8, 56.1
  ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet /Context
RCint, 8, 146.1
  lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam /Context
RCint, 8, 193.1
  kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /Context
RCint, 8, 193.2
  śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā //Context
RCint, 8, 197.1
  rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam /Context
RCint, 8, 197.1
  rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam /Context
RCint, 8, 197.2
  pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā //Context
RCint, 8, 198.2
  ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne //Context
RCint, 8, 201.1
  recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /Context
RCint, 8, 202.1
  etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam /Context
RCint, 8, 219.3
  hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi //Context
RCint, 8, 221.2
  tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ //Context
RCint, 8, 252.2
  yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe //Context