Fundstellen

ÅK, 1, 25, 2.1
  pādāṃśakaṃ rūpyabhasma ṣaṣṭhāṃśaṃ tāmrabhasma ca /Kontext
ÅK, 1, 25, 10.2
  tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ //Kontext
ÅK, 1, 25, 16.2
  taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //Kontext
ÅK, 1, 25, 20.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Kontext
ÅK, 1, 25, 31.2
  evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //Kontext
ÅK, 1, 25, 31.2
  evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //Kontext
ÅK, 1, 25, 41.2
  muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam //Kontext
ÅK, 1, 26, 65.1
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /Kontext
ÅK, 1, 26, 129.2
  antaḥkṛtarasālepatāmrapātramukhasya ca //Kontext
ÅK, 2, 1, 40.2
  pidhāya tāmrapātreṇa tasmiñśītodakaṃ kṣipet //Kontext
ÅK, 2, 1, 76.1
  tejasvinī ca nirbhārā tāmrābhā kaṇavīrakā /Kontext
ÅK, 2, 1, 98.1
  tāmravarṇamayo vāpi tāvacchudhyati mākṣikam /Kontext
ÅK, 2, 1, 135.1
  śāṇottejitanistriṃśaliptaṃ tattāmratām iyāt /Kontext
ÅK, 2, 1, 196.1
  pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam /Kontext
ÅK, 2, 1, 211.2
  tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //Kontext
ÅK, 2, 1, 246.1
  mayūratutthaṃ tutthaṃ ca nīlāśmā tāmrabhasma ca /Kontext
ÅK, 2, 1, 249.1
  bhaved ayastāmranibham etanmāyūratutthakam /Kontext