References

ÅK, 1, 25, 2.1
  pādāṃśakaṃ rūpyabhasma ṣaṣṭhāṃśaṃ tāmrabhasma ca /Context
ÅK, 1, 25, 10.2
  tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ //Context
ÅK, 1, 25, 16.2
  taddvayaṃ dvipalaṃ vātha tāmrabhasma paladvayam //Context
ÅK, 1, 25, 20.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Context
ÅK, 1, 25, 31.2
  evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //Context
ÅK, 1, 25, 31.2
  evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //Context
ÅK, 1, 25, 41.2
  muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭamudāhṛtam //Context
ÅK, 1, 26, 65.1
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /Context
ÅK, 1, 26, 129.2
  antaḥkṛtarasālepatāmrapātramukhasya ca //Context
ÅK, 2, 1, 40.2
  pidhāya tāmrapātreṇa tasmiñśītodakaṃ kṣipet //Context
ÅK, 2, 1, 76.1
  tejasvinī ca nirbhārā tāmrābhā kaṇavīrakā /Context
ÅK, 2, 1, 98.1
  tāmravarṇamayo vāpi tāvacchudhyati mākṣikam /Context
ÅK, 2, 1, 135.1
  śāṇottejitanistriṃśaliptaṃ tattāmratām iyāt /Context
ÅK, 2, 1, 196.1
  pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam /Context
ÅK, 2, 1, 211.2
  tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //Context
ÅK, 2, 1, 246.1
  mayūratutthaṃ tutthaṃ ca nīlāśmā tāmrabhasma ca /Context
ÅK, 2, 1, 249.1
  bhaved ayastāmranibham etanmāyūratutthakam /Context
BhPr, 1, 8, 1.1
  svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ yaśadameva ca /Context
BhPr, 1, 8, 22.2
  tasmāttāmraṃ samutpannam idamāhuḥ purāvidaḥ //Context
BhPr, 1, 8, 23.1
  tāmram audumbaraṃ śulbamudumbaramapi smṛtam /Context
BhPr, 1, 8, 24.2
  lauhanāgojjhitaṃ tāmraṃ māraṇāya praśasyate //Context
BhPr, 1, 8, 26.1
  tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca /Context
BhPr, 1, 8, 28.1
  eko doṣo viṣe tāmre tvasamyaṅmārite'ṣṭa te /Context
BhPr, 1, 8, 66.2
  tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet //Context
BhPr, 1, 8, 66.2
  tutthaṃ tāmropadhāturhi kiṃcit tāmreṇa tadbhavet //Context
BhPr, 1, 8, 67.1
  kiṃcit tāmraguṇaṃ tasmād vakṣyamāṇaguṇaṃ ca tat /Context
BhPr, 1, 8, 69.1
  tāmratrapujamākhyātaṃ kāṃsyaṃ ghoṣaṃ ca kaṃsakam /Context
BhPr, 1, 8, 73.1
  rītir apyupadhātuḥ syāttāmrasya yasadasya ca /Context
BhPr, 1, 8, 84.2
  tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate //Context
BhPr, 2, 3, 53.2
  lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate //Context
BhPr, 2, 3, 55.1
  pattalīkṛtapattrāṇi tāmrasyāgnau pratāpayet /Context
BhPr, 2, 3, 56.2
  evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate //Context
BhPr, 2, 3, 57.1
  eko doṣo viṣe tāmre tvaśuddhe'ṣṭau bhramo vamiḥ /Context
BhPr, 2, 3, 58.1
  viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Context
BhPr, 2, 3, 58.2
  eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ //Context
BhPr, 2, 3, 59.1
  sūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ /Context
BhPr, 2, 3, 68.1
  tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca /Context
BhPr, 2, 3, 70.1
  eko doṣo viṣe tāmre tvasamyaṅmārite punaḥ /Context
BhPr, 2, 3, 97.2
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake //Context
KaiNigh, 2, 9.2
  tāmraṃ śulbaṃ sarvalohaṃ tryambakaṃ sarvavarcasam //Context
KaiNigh, 2, 11.2
  tāmraṃ tiktaṃ himaṃ svādu kaṣāyāmlaṃ saraṃ laghu //Context
KaiNigh, 2, 56.1
  āyase cāmalasaṃyukte ghṛṣṭaṃ tāmrasamaṃ bhavet /Context
MPālNigh, 4, 7.1
  tāmraṃ mlecchamukhaṃ śulvaṃ naipālaṃ ravināmakam /Context
MPālNigh, 4, 8.1
  tāmraṃ saraṃ laghu svādu śītaṃ pittakaphāpaham /Context
RAdhy, 1, 51.1
  palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa /Context
RAdhy, 1, 54.2
  jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake //Context
RAdhy, 1, 64.1
  pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe /Context
RAdhy, 1, 65.1
  tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam /Context
RAdhy, 1, 65.1
  tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam /Context
RAdhy, 1, 66.1
  tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ /Context
RAdhy, 1, 68.2
  sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati //Context
RAdhy, 1, 71.1
  tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam /Context
RAdhy, 1, 160.2
  rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam //Context
RAdhy, 1, 210.2
  evaṃ tu gandhakaṃ tāmrarajate hāṭake tathā /Context
RAdhy, 1, 232.2
  palāni nava tāmrasya pittalasya palatrayam //Context
RAdhy, 1, 235.1
  yāvatastāmrabhāgasya tatsamānaṃ yadā bhavet /Context
RAdhy, 1, 238.1
  śuddhatāmrasya catvāri palānyāvartayet pṛthak /Context
RAdhy, 1, 239.2
  tāmraśeṣaṃ bhavedyāvadrājirmākṣīkajā matā //Context
RAdhy, 1, 261.1
  tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam /Context
RAdhy, 1, 270.2
  hiṅgulena tathā lohaṃ tāmraṃ ca śuddhagandhakam //Context
RAdhy, 1, 271.2
  yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe //Context
RAdhy, 1, 272.1
  pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ /Context
RAdhy, 1, 272.2
  śuddhagandhakacūrṇaṃ ca tāmrācca dviguṇīkṛtam //Context
RAdhy, 1, 273.2
  tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam //Context
RAdhy, 1, 275.2
  jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ //Context
RAdhy, 1, 325.1
  nimbukānāṃ rasaiḥ kṣālyaṃ yat kiṃcittāmrapātrakam /Context
RAdhy, 1, 347.1
  bhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa /Context
RAdhy, 1, 356.2
  tāratāmrādināgānāṃ gadyāṇānāṃ sahasrakam //Context
RAdhy, 1, 400.2
  tāmrasyaiva catuḥṣaṣṭiḥ gālayedgadīyāṇakān //Context
RAdhy, 1, 453.2
  rūpyatāmrādināgānāṃ gadyāṇānāṃ śataṃ śatam //Context
RArṇ, 10, 55.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane /Context
RArṇ, 11, 19.2
  mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet //Context
RArṇ, 11, 35.1
  nidhāya tāmrapātre tu gharṣayettacca suvrate /Context
RArṇ, 11, 192.1
  śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam /Context
RArṇ, 12, 38.2
  tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām //Context
RArṇ, 12, 40.2
  tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //Context
RArṇ, 12, 48.0
  tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet //Context
RArṇ, 12, 59.3
  pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane //Context
RArṇ, 12, 145.3
  tasya tailaṃ samādāya kumbhe tāmramaye kṣipet //Context
RArṇ, 12, 147.2
  prativāpe niṣiñcet tat hema tāmrasamaṃ bhavet //Context
RArṇ, 12, 170.1
  tintiṇīpattraniryāsair īṣattāmrarajoyutam /Context
RArṇ, 12, 293.2
  āyase tāmrapātre vā pātre'lābumaye'thavā /Context
RArṇ, 14, 57.1
  kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam /Context
RArṇ, 14, 66.1
  kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam /Context
RArṇ, 14, 87.2
  tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā //Context
RArṇ, 16, 37.2
  tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam //Context
RArṇ, 16, 79.1
  same hemni samaṃ sūtaṃ tāraṃ tāmramathāpi vā /Context
RArṇ, 16, 84.2
  tāmreṇa guñjātritayaṃ varṣāt syād ajarāmaraḥ //Context
RArṇ, 16, 90.2
  same hemni samaṃ sūtaṃ tāre tāmre 'thavā priye //Context
RArṇ, 17, 20.1
  anena kramayogeṇa tāre tāmraṃ tu vāhayet /Context
RArṇ, 17, 46.1
  tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam /Context
RArṇ, 17, 56.1
  atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye /Context
RArṇ, 17, 93.1
  tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ /Context
RArṇ, 17, 127.1
  śataśaḥ kaṅguṇītaile tāmraṃ hemnā samaṃ drutam /Context
RArṇ, 17, 155.2
  dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam //Context
RArṇ, 6, 138.1
  suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ /Context
RArṇ, 7, 97.1
  suvarṇaṃ rajataṃ tāmraṃ tīkṣṇaṃ vaṅgaṃ bhujaṃgamam /Context
RArṇ, 7, 105.1
  tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari /Context
RArṇ, 7, 106.2
  tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet //Context
RArṇ, 7, 148.1
  tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam /Context
RArṇ, 8, 44.2
  rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ //Context
RArṇ, 8, 45.1
  kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca /Context
RArṇ, 8, 46.1
  rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari /Context
RArṇ, 8, 49.1
  abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca /Context
RArṇ, 8, 56.2
  samadvitriguṇān tāmre vāhayedvaṅgapannagān //Context
RArṇ, 8, 65.1
  rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ /Context
RājNigh, 13, 1.1
  trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā /Context
RājNigh, 13, 18.1
  tāmraṃ mlecchamukhaṃ śulvaṃ tapaneṣṭam udumbaram /Context
RājNigh, 13, 19.1
  tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /Context
RājNigh, 13, 20.2
  śuddhākarasamutpannaṃ tāmraṃ śubham asaṃkaram //Context
RājNigh, 13, 46.1
  svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /Context
RCint, 2, 20.2
  sa bhavetsahasravedhī tāre tāmre bhujaṅge ca //Context
RCint, 3, 58.1
  satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /Context
RCint, 3, 116.2
  kevalaṃ nirmalaṃ tāmraṃ vāpitaṃ daradena tu /Context
RCint, 3, 119.0
  kiṃvā yathoktasiddhabījopari triguṇatāmrajāraṇāt tadbījaṃ samajīrṇaṃ svātantryeṇaiva rañjayati //Context
RCint, 3, 126.1
  mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ /Context
RCint, 3, 171.1
  dvāveva rajatayonitāmrayonitvenopacaryete /Context
RCint, 3, 179.1
  tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām /Context
RCint, 3, 181.1
  tālatāmraśilāgandhasaṃyutaṃ daradaṃ yadi /Context
RCint, 3, 193.1
  ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya /Context
RCint, 6, 3.1
  svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet /Context
RCint, 6, 10.1
  snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam /Context
RCint, 6, 11.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Context
RCint, 6, 11.2
  sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā //Context
RCint, 6, 12.1
  rājarītiṃ tathā ghoṣaṃ tāmravacchodhayed bhiṣak /Context
RCint, 6, 12.2
  tāmravanmārayeccāpi tāmravacca tayorguṇāḥ //Context
RCint, 6, 12.2
  tāmravanmārayeccāpi tāmravacca tayorguṇāḥ //Context
RCint, 6, 18.1
  khasattvaṃ lauhavacchodhyaṃ tāmravattāpyasattvakam /Context
RCint, 6, 31.1
  gandhena tāmratulyena hyamlapiṣṭena lepayet /Context
RCint, 6, 31.2
  kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet //Context
RCint, 6, 34.1
  tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam /Context
RCint, 6, 34.1
  tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam /Context
RCint, 6, 35.1
  tāṃ tu kanyārasaiḥ piṣṭvā tāmrapatrāṇi lepayet /Context
RCint, 6, 41.1
  amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā /Context
RCint, 6, 43.1
  mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam /Context
RCint, 6, 44.2
  vārā limpet kaṇṭavedhyaṃ mriyate tāmramātape //Context
RCint, 6, 47.0
  mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat //Context
RCint, 6, 60.1
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake /Context
RCint, 7, 86.2
  mudritastāmrapātreṇa liptaḥ syād dhmāpito mṛduḥ //Context
RCint, 7, 92.1
  muñcati tāmravatsattvaṃ tanmudrājalapānataḥ /Context
RCint, 8, 49.1
  rasagandhakatāmrāṇi sindhuvārarasaudanam /Context
RCint, 8, 56.1
  ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet /Context
RCint, 8, 146.1
  lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam /Context
RCint, 8, 193.1
  kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /Context
RCint, 8, 193.2
  śuddhaṃ gandhaṃ taddvibhāgaṃ vimardya nimbūtoyaistāmrapatrāṇi liptvā //Context
RCint, 8, 197.1
  rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam /Context
RCint, 8, 197.1
  rasatastāmraṃ dviguṇaṃ tāmrāt kṛṣṇābhrakaṃ tathā dviguṇam /Context
RCint, 8, 197.2
  pṛthagevaiṣāṃ śuddhistāmre śuddhistato dvividhā //Context
RCint, 8, 198.2
  ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne //Context
RCint, 8, 201.1
  recitatāmreṇa rasaḥ khalvaśilāyāṃ ghṛṣṭaḥ piṇḍikā kāryā /Context
RCint, 8, 202.1
  etatsiddhaṃ tritayaṃ cūrṇitatāmrārdhikaiḥ pṛthagyuktam /Context
RCint, 8, 219.3
  hemno'tha rajatāttāmrādvarātkṛṣṇāyasādapi //Context
RCint, 8, 221.2
  tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ //Context
RCint, 8, 252.2
  yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe //Context
RCūM, 10, 77.2
  tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam //Context
RCūM, 10, 99.2
  tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru //Context
RCūM, 10, 117.2
  śuddhaṃ tāmraṃ rasaṃ tāraṃ śuddhaṃ svarṇaprabhaṃ tathā //Context
RCūM, 10, 142.2
  tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam //Context
RCūM, 11, 47.2
  drāvite tripale tāmre kṣipettālakapoṭṭalīm //Context
RCūM, 11, 48.1
  bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /Context
RCūM, 11, 55.2
  tejasvinī ca nirgaurā tāmrābhā kaṇavīrikā //Context
RCūM, 12, 9.1
  rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam /Context
RCūM, 13, 1.2
  kanakābhrakatāmrāṇāṃ kāntasya bhasitaṃ pṛthak //Context
RCūM, 13, 20.2
  tatsamaṃ dviguṇaṃ tāmraṃ pravālādardhamākṣikam //Context
RCūM, 13, 35.2
  tadardhaṃ pītakācaṃ ca tadardhaṃ tāmrabhasmakam //Context
RCūM, 13, 36.1
  tāmrasyārdhaṃ ca rajataṃ jātarūpaṃ tadardhakam /Context
RCūM, 14, 42.2
  nirvikāraṃ guṇaiḥ śreṣṭhaṃ tāmraṃ nepālamucyate //Context
RCūM, 14, 43.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Context
RCūM, 14, 44.1
  utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste /Context
RCūM, 14, 45.1
  tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /Context
RCūM, 14, 46.2
  tāmranirdalapatrāṇi viliptāni tu sindhunā //Context
RCūM, 14, 48.2
  tālapatrasamābhāni tāmrapatrāṇi kārayet //Context
RCūM, 14, 51.2
  tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ //Context
RCūM, 14, 52.2
  tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam //Context
RCūM, 14, 55.2
  puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ //Context
RCūM, 14, 57.1
  itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam /Context
RCūM, 14, 59.1
  balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /Context
RCūM, 14, 60.2
  tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca //Context
RCūM, 14, 68.2
  kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet /Context
RCūM, 14, 69.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /Context
RCūM, 14, 70.1
  tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /Context
RCūM, 14, 71.1
  etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam /Context
RCūM, 14, 74.2
  kṛtakaṇṭakavedhyāni palatāmradalānyatha /Context
RCūM, 14, 161.2
  saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā /Context
RCūM, 14, 173.1
  aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca /Context
RCūM, 14, 191.1
  suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān /Context
RCūM, 15, 3.1
  āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /Context
RCūM, 15, 24.1
  bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ /Context
RCūM, 15, 46.2
  dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //Context
RCūM, 15, 48.1
  tāmrapiṣṭīkṛtaḥ sūtaḥ pātanāyantrapātitaḥ /Context
RCūM, 16, 18.2
  daśāṃśatāmrapātrastharaseśvaravimarditam //Context
RCūM, 16, 30.2
  sattvopalādisakalaṃ varatāmrapatrairjuṣṭaṃ ca hyamlamuditaṃ rasacāraṇāya //Context
RCūM, 16, 87.2
  śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase //Context
RCūM, 16, 88.2
  tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ //Context
RCūM, 4, 13.1
  tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ /Context
RCūM, 4, 22.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Context
RCūM, 4, 34.1
  evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi /Context
RCūM, 4, 43.2
  muktavaṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //Context
RCūM, 5, 66.2
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca //Context
RHT, 11, 4.1
  mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca /Context
RHT, 18, 69.2
  lambitamatha nirdhmātaṃ tāmraṃ tārachaviṃ vahati //Context
RHT, 7, 2.2
  śigro rasaśatabhāvyaistāmradalānyapi jārayati //Context
RHT, 9, 6.1
  tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca /Context
RKDh, 1, 1, 87.1
  athavāntaḥ kṛtarasālepatāmrapātramukhasya ca /Context
RKDh, 1, 2, 43.6
  yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /Context
RMañj, 3, 68.1
  muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ /Context
RMañj, 5, 24.1
  na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate /Context
RMañj, 5, 24.2
  eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ //Context
RMañj, 5, 26.1
  tasmādviśuddhaṃ saṃgrāhyaṃ tāmraṃ rogapraśāntaye /Context
RMañj, 5, 26.2
  lavaṇair vajradugdhena tāmrapatraṃ vilepayet //Context
RMañj, 5, 28.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Context
RMañj, 5, 29.2
  dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet //Context
RMañj, 5, 32.1
  caturthāṃśena sūtena tāmrapatrāṇi lepayet /Context
RMañj, 5, 33.2
  bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet //Context
RMañj, 5, 35.0
  tāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param //Context
RMañj, 5, 37.1
  rājarītistathā ghoṣaṃ tāmravanmārayet pṛthak /Context
RMañj, 5, 37.2
  tāmravacchodhanaṃ teṣāṃ tāmravad guṇakārakam //Context
RMañj, 5, 37.2
  tāmravacchodhanaṃ teṣāṃ tāmravad guṇakārakam //Context
RMañj, 5, 53.1
  yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane /Context
RMañj, 6, 36.2
  mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam //Context
RMañj, 6, 48.1
  mardayettena kalkena tāmrapātrodaraṃ lipet /Context
RMañj, 6, 49.2
  tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak //Context
RMañj, 6, 76.1
  śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam /Context
RMañj, 6, 89.1
  dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt /Context
RMañj, 6, 91.1
  tāmragandharasaśvetaspandāmaricapūtanāḥ /Context
RMañj, 6, 143.1
  mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ mṛtaṃ svarṇaṃ samaṃ samam /Context
RMañj, 6, 182.1
  mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam /Context
RMañj, 6, 195.1
  mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam /Context
RMañj, 6, 223.1
  tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam /Context
RMañj, 6, 235.1
  mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam /Context
RMañj, 6, 260.2
  tāmrabhasma dvayostulyaṃ sampuṭe taṃ nirodhayet //Context
RMañj, 6, 274.1
  sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam /Context
RMañj, 6, 288.1
  tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam /Context
RMañj, 6, 317.1
  gandhakena mṛtaṃ tāmraṃ daśabhāgaṃ samuddharet /Context
RMañj, 6, 326.2
  mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam //Context
RMañj, 6, 330.1
  gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā /Context
RMañj, 6, 333.1
  gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam /Context
RMañj, 6, 338.0
  pippalīmaricaṃ tāmraṃ kāñcanīcūrṇasaṃyutam //Context
RPSudh, 1, 105.2
  tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam //Context
RPSudh, 1, 144.2
  sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca /Context
RPSudh, 1, 145.2
  drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet //Context
RPSudh, 1, 146.2
  drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān //Context
RPSudh, 1, 151.1
  raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate /Context
RPSudh, 1, 152.2
  tāmreṇa raktakācena raktasaindhavakena ca //Context
RPSudh, 1, 155.1
  tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram /Context
RPSudh, 3, 39.1
  rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam /Context
RPSudh, 3, 40.1
  tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /Context
RPSudh, 4, 2.2
  tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva //Context
RPSudh, 4, 24.1
  tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca /Context
RPSudh, 4, 35.1
  tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam /Context
RPSudh, 4, 36.1
  sīsakena samaṃ tāmraṃ rajatenaiva śodhayet /Context
RPSudh, 4, 37.1
  kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet /Context
RPSudh, 4, 44.2
  śuddhatāmrasya patrāṇi kartavyāni prayatnataḥ //Context
RPSudh, 4, 54.1
  vallam ekaṃ tāmrabhasma pūrvāhṇe bhiṣajājñayā /Context
RPSudh, 5, 73.2
  dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam //Context
RPSudh, 5, 89.2
  tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ //Context
RPSudh, 5, 124.2
  rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam //Context
RPSudh, 6, 17.1
  kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate /Context
RPSudh, 6, 81.2
  pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam //Context
RRÅ, R.kh., 4, 16.2
  peṣayetsahadevyātha lepayet tāmrasaṃpuṭam //Context
RRÅ, R.kh., 8, 1.1
  svarṇaṃ tāraṃ tāmraṃ nāgaṃ vaṅgaṃ kāntaṃ ca tīkṣṇakam /Context
RRÅ, R.kh., 8, 10.1
  nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam /Context
RRÅ, R.kh., 8, 35.1
  snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet /Context
RRÅ, R.kh., 8, 46.1
  apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā /Context
RRÅ, R.kh., 8, 47.1
  snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā /Context
RRÅ, R.kh., 8, 48.1
  vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt /Context
RRÅ, R.kh., 8, 49.1
  tena liptvā tāmrapatraṃ taptaṃ taptaṃ niṣecayet /Context
RRÅ, R.kh., 8, 50.1
  gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā /Context
RRÅ, R.kh., 8, 51.1
  gandhena tāmratulyena hyamlapiṣṭena lepayet /Context
RRÅ, R.kh., 8, 54.1
  anenaiva vidhānena tāmrabhasma bhaveddhruvam /Context
RRÅ, R.kh., 8, 54.2
  tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet //Context
RRÅ, R.kh., 8, 56.1
  tāmrasya lepayetpatraṃ ruddhvā gajapuṭe pacet /Context
RRÅ, R.kh., 8, 57.1
  evaṃ saptapuṭe pakvaṃ tāmrabhasma bhaveddhruvam /Context
RRÅ, R.kh., 8, 57.2
  tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet //Context
RRÅ, R.kh., 8, 58.2
  tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet //Context
RRÅ, R.kh., 8, 59.1
  tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam /Context
RRÅ, R.kh., 8, 60.2
  kiṃcidgandhena cāmlena kṣālayettāmrapatrakam //Context
RRÅ, R.kh., 8, 61.1
  tena gandhena sūtena tāmrapatraṃ pralepayet /Context
RRÅ, R.kh., 8, 62.1
  tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ /Context
RRÅ, R.kh., 8, 64.2
  dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet //Context
RRÅ, R.kh., 8, 67.1
  nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam /Context
RRÅ, R.kh., 8, 68.1
  mūṣāyāṃ militaṃ kṛtvā bhāgaikaṃ tāmrapatrakam /Context
RRÅ, R.kh., 8, 69.1
  nirdoṣaṃ tu bhavettāmraṃ sarvarogaharaṃ bhavet /Context
RRÅ, R.kh., 8, 69.2
  athavā māritaṃ tāmramamlenaikena mardayet //Context
RRÅ, R.kh., 8, 71.2
  tāmraṃ tīkṣṇoṣṇamadhuraṃ kaṣāyaṃ śītalaṃ saram //Context
RRÅ, R.kh., 9, 48.1
  yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake /Context
RRÅ, R.kh., 9, 55.1
  pācayet tāmrapātre ca lauhadarvyā vicālayet /Context
RRÅ, R.kh., 9, 62.2
  tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet //Context
RRÅ, V.kh., 1, 60.1
  pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake /Context
RRÅ, V.kh., 1, 63.2
  mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca //Context
RRÅ, V.kh., 10, 2.1
  tāmraṃ samaṃ śuddhaṃ drāvitaṃ lepayetpunaḥ /Context
RRÅ, V.kh., 10, 6.0
  rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram //Context
RRÅ, V.kh., 10, 30.3
  tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam //Context
RRÅ, V.kh., 11, 23.1
  tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha /Context
RRÅ, V.kh., 11, 24.1
  ādāya mardayettadvattāmracūrṇena saṃyutam /Context
RRÅ, V.kh., 11, 24.2
  pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ /Context
RRÅ, V.kh., 12, 65.1
  caṃdrārkaṃ jārayetsarvaṃ tāmraṃ vā tārakarmaṇi /Context
RRÅ, V.kh., 12, 79.2
  mardayettāmrakhalve tu caṇakāmlairdināvadhi //Context
RRÅ, V.kh., 13, 101.2
  māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam //Context
RRÅ, V.kh., 13, 103.1
  taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ /Context
RRÅ, V.kh., 14, 21.2
  tāpyasattvaṃ ghoṣatāmraṃ śuddhahema samaṃ samam //Context
RRÅ, V.kh., 14, 24.2
  tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ //Context
RRÅ, V.kh., 14, 57.1
  abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam /Context
RRÅ, V.kh., 14, 57.2
  śuddhatāpyasya cūrṇaṃ ca tāmrasya dviguṇaṃ bhavet //Context
RRÅ, V.kh., 14, 70.1
  nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram /Context
RRÅ, V.kh., 14, 73.2
  tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman //Context
RRÅ, V.kh., 14, 74.2
  tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt //Context
RRÅ, V.kh., 14, 77.1
  rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram /Context
RRÅ, V.kh., 14, 92.1
  tenaiva tu śatāṃśena drutaṃ tāmraṃ tu vedhayet /Context
RRÅ, V.kh., 14, 95.1
  sahasrāṃśena cānena tāmravedhaṃ pradāpayet /Context
RRÅ, V.kh., 14, 95.2
  tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham //Context
RRÅ, V.kh., 14, 105.2
  anenaivāyutāṃśena drutaṃ tāmraṃ tu vedhayet /Context
RRÅ, V.kh., 15, 20.2
  tīkṣṇaṃ tāmraṃ samaṃ cūrṇya pūrvavad dvaṃdvamelitam //Context
RRÅ, V.kh., 15, 22.2
  samāṃśe vimale tāmre drāvite vāhayeddhaman /Context
RRÅ, V.kh., 15, 60.2
  rañjitaṃ pakvabījaṃ ca śuddhaṃ tāmraṃ ca hāṭakam //Context
RRÅ, V.kh., 15, 62.1
  kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate /Context
RRÅ, V.kh., 15, 71.3
  drutaṃ tāmraṃ tu taddivyaṃ bhavetsvarṇaṃ na saṃśayaḥ //Context
RRÅ, V.kh., 15, 114.1
  krāmaṇena samāyuktaṃ tāmre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 15, 122.1
  tāre tāmre bhujaṃge vā koṭibhāgena yojayet /Context
RRÅ, V.kh., 15, 127.2
  dhūmāvalokavedhī syāttāmraṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 16, 36.2
  koṭibhāgena tenaiva tāmraṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 16, 52.1
  caṃdrārkaṃ vā drutaṃ tāmraṃ nāgaṃ vā kāṃcanaṃ bhavet /Context
RRÅ, V.kh., 16, 70.2
  anena vedhayettāmraṃ drāvitaṃ śatamāṃśataḥ /Context
RRÅ, V.kh., 16, 74.0
  drute tāmre pradātavyaṃ tattāraṃ jāyate śubham //Context
RRÅ, V.kh., 16, 89.1
  tāre tāmre bhujaṃge vā sahasrāṃśena vedhayet /Context
RRÅ, V.kh., 16, 103.2
  tāmreṇa vedhayettāraṃ pūrvavatkāṃcanaṃ bhavet //Context
RRÅ, V.kh., 18, 61.2
  tārāre tāmrasaṃyukte śatāṃśena niyojayet //Context
RRÅ, V.kh., 18, 64.3
  tārāraṃ tāmrasaṃyuktaṃ divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 18, 78.2
  tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet //Context
RRÅ, V.kh., 18, 125.1
  jvalitāṃ tāṃ tāmrakūṭe yojayetpattratāṃ gate /Context
RRÅ, V.kh., 18, 149.3
  śabdavedhī bhavetsākṣāttāmraṃ svarṇaṃ karoti vai //Context
RRÅ, V.kh., 19, 80.1
  kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī /Context
RRÅ, V.kh., 20, 18.1
  kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam /Context
RRÅ, V.kh., 20, 19.2
  tatkajjalaṃ tāmratulyaṃ mūṣāmadhye vinikṣipet //Context
RRÅ, V.kh., 20, 61.2
  mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame //Context
RRÅ, V.kh., 20, 64.1
  śuddhāni tāmrapatrāṇi tena kalkena lepayet /Context
RRÅ, V.kh., 20, 65.0
  evaṃ puṭatraye pakvaṃ tattāmraṃ kāṃcanaṃ bhavet //Context
RRÅ, V.kh., 20, 66.1
  raktasnuhīpayobhiśca tāmrapatrāṇi lepayet /Context
RRÅ, V.kh., 20, 67.2
  samāvartya tu tattāmraṃ divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 20, 69.1
  tena vedhyaṃ drutaṃ tāmraṃ nāgaṃ vā tārameva vā /Context
RRÅ, V.kh., 20, 73.2
  pañcānāṃ tu samaṃ tāmraṃ sarvaṃ mūṣāgataṃ dhamet //Context
RRÅ, V.kh., 20, 79.1
  tāmrapatrāṇi taptāni tasmin siñcettrisaptadhā /Context
RRÅ, V.kh., 20, 79.2
  etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam //Context
RRÅ, V.kh., 20, 83.1
  jyotiṣmatībhavaistailaistāmrakumbhaṃ prapūrayet /Context
RRÅ, V.kh., 20, 85.1
  tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet /Context
RRÅ, V.kh., 20, 86.1
  kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet /Context
RRÅ, V.kh., 20, 86.2
  śatavāraṃ prayatnena tattāmraṃ kāṃcanaṃ bhavet //Context
RRÅ, V.kh., 20, 90.1
  saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet /Context
RRÅ, V.kh., 20, 97.1
  śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam /Context
RRÅ, V.kh., 20, 98.1
  tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham /Context
RRÅ, V.kh., 20, 100.1
  tāmrapatrāṇi tatpaścāt ḍhaṅkaṇena nirudhya ca /Context
RRÅ, V.kh., 20, 104.1
  jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet /Context
RRÅ, V.kh., 3, 107.2
  ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet //Context
RRÅ, V.kh., 3, 118.0
  kaṇṭavedhīkṛtaṃ tāmrapatraṃ tulyāṃśagandhakaiḥ //Context
RRÅ, V.kh., 3, 127.3
  āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param //Context
RRÅ, V.kh., 4, 31.1
  nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet /Context
RRÅ, V.kh., 4, 46.1
  marditaṃ lepayettena tāmrapatraṃ palāṣṭakam /Context
RRÅ, V.kh., 4, 67.2
  vaṅganāgasamaṃ kāntamathavā tāmranāgakam //Context
RRÅ, V.kh., 4, 111.1
  tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet /Context
RRÅ, V.kh., 4, 127.1
  navabhāgaṃ tāmracūrṇaṃ nāgaṃ ca navabhāgakam /Context
RRÅ, V.kh., 4, 135.2
  vaṅgaṃ nāgaṃ samaṃ kāntamathavā tāmranāgakam //Context
RRÅ, V.kh., 5, 35.2
  tāmratulyena nāgena śodhayeddhamanena ca //Context
RRÅ, V.kh., 5, 36.1
  tāmratulyaṃ śuddhahema samāvartya tu pattrayet /Context
RRÅ, V.kh., 5, 38.2
  tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet //Context
RRÅ, V.kh., 5, 39.2
  ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu //Context
RRÅ, V.kh., 5, 41.2
  samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam //Context
RRÅ, V.kh., 5, 44.1
  rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam /Context
RRÅ, V.kh., 5, 47.1
  koṣṭhīyantre haṭhāddhāmyaṃ yāvattāmrāvaśeṣitam /Context
RRÅ, V.kh., 5, 47.2
  ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman //Context
RRÅ, V.kh., 5, 49.1
  athānyasya ca tāmrasya nāgaśuddhasya kārayet /Context
RRÅ, V.kh., 5, 50.3
  evaṃ tāmraṃ drutaṃ ḍhālyaṃ kālikārahitaṃ bhavet //Context
RRÅ, V.kh., 5, 51.1
  etattāmraṃ tribhāgaṃ syādbhāgāḥ pañcaiva hāṭakam /Context
RRÅ, V.kh., 6, 1.3
  paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat /Context
RRÅ, V.kh., 6, 46.2
  marditaṃ tena tāmrasya patralepaṃ tu kārayet //Context
RRÅ, V.kh., 6, 49.2
  bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet //Context
RRÅ, V.kh., 6, 51.1
  pūrvatāmrasya patrāṇi kalkenānena lepayet /Context
RRÅ, V.kh., 6, 52.1
  tattāmraṃ jāyate svarṇaṃ jāmbūnadasamaprabham /Context
RRÅ, V.kh., 6, 53.2
  marditaṃ lepayettena tāmrapātraṃ suśodhitam //Context
RRÅ, V.kh., 6, 58.2
  tāmracūrṇasya pādāṃśaṃ pādāṃśaṃ phullatorikā //Context
RRÅ, V.kh., 6, 60.1
  tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam /Context
RRÅ, V.kh., 6, 64.1
  samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet /Context
RRÅ, V.kh., 7, 32.1
  tāre tāmre bhujaṅge vā candrārke vātha yojayet /Context
RRÅ, V.kh., 7, 91.2
  suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam /Context
RRÅ, V.kh., 7, 111.2
  gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake //Context
RRÅ, V.kh., 8, 74.2
  tenaiva ṣoḍaśāṃśena drutaṃ tāmraṃ tu vedhayet /Context
RRÅ, V.kh., 8, 75.1
  tāravanmārayed vaṅgaṃ tena tāmraṃ tu vedhayet /Context
RRÅ, V.kh., 8, 86.1
  śuddhasūtatrayo bhāgā bhāgaikaṃ tāmrapatrakam /Context
RRÅ, V.kh., 8, 93.2
  tena liptaṃ tāmrapatraṃ dhāmyaṃ mūṣāgataṃ punaḥ //Context
RRÅ, V.kh., 8, 95.1
  athavā tāmrapatrāṇi sutaptāni niṣecayet /Context
RRÅ, V.kh., 8, 96.2
  tāmrapatrāṇi saṃlipya drāvayetpattrayetpunaḥ //Context
RRÅ, V.kh., 8, 103.2
  daśāṃśe tu drute tāmre ḍhālayeddadhigomaye /Context
RRÅ, V.kh., 8, 105.1
  tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet /Context
RRÅ, V.kh., 8, 111.2
  tritayaṃ tu samāvartya tāmrāre drāvite same //Context
RRÅ, V.kh., 8, 129.1
  ṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam /Context
RRÅ, V.kh., 8, 131.1
  anena cārdhabhāgena tāmrapatrāṇi lepayet /Context
RRÅ, V.kh., 8, 132.2
  tasmiṃstaile drutaṃ tāmraṃ ḍhālayecca trisaptadhā //Context
RRS, 10, 66.1
  suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam /Context
RRS, 11, 37.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane /Context
RRS, 11, 51.2
  nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat //Context
RRS, 11, 127.1
  laṅghanodvartanasnānatāmrasurāsavān /Context
RRS, 2, 106.1
  tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /Context
RRS, 2, 128.2
  tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam //Context
RRS, 2, 149.2
  śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā //Context
RRS, 3, 47.1
  pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam /Context
RRS, 3, 65.2
  sā phullatuvarī proktā lepāttāmraṃ caredayaḥ //Context
RRS, 3, 90.1
  drāvite triphale tāmre kṣipettālakapoṭalīm /Context
RRS, 3, 90.2
  bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /Context
RRS, 3, 92.2
  tejasvinī ca nirgaurā tāmrābhā kaṇavīrakā //Context
RRS, 4, 16.1
  rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam /Context
RRS, 5, 44.2
  nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate //Context
RRS, 5, 45.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Context
RRS, 5, 46.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /Context
RRS, 5, 47.1
  aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham /Context
RRS, 5, 48.1
  utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste /Context
RRS, 5, 49.1
  tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /Context
RRS, 5, 50.1
  tāmranirmalapatrāṇi liptvā nimbvambusindhunā /Context
RRS, 5, 52.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Context
RRS, 5, 54.1
  athavā māritaṃ tāmramamlenaikena marditam /Context
RRS, 5, 56.1
  tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam /Context
RRS, 5, 57.3
  bhasmībhavati tāmraṃ tadyatheṣṭaṃ viniyojayet //Context
RRS, 5, 58.1
  sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam /Context
RRS, 5, 62.3
  rase rasāyane tāmraṃ yojayedyuktamātrayā //Context
RRS, 5, 65.1
  kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet /Context
RRS, 5, 66.1
  tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /Context
RRS, 5, 134.1
  yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /Context
RRS, 5, 191.0
  saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā //Context
RRS, 5, 199.0
  tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet //Context
RRS, 5, 204.1
  aṣṭabhāgena tāmreṇa dvibhāgakhurakeṇa ca /Context
RRS, 5, 225.2
  suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān //Context
RRS, 8, 13.1
  tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ /Context
RRS, 8, 19.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Context
RRS, 8, 40.2
  muktaraṅgaṃ hi tattāmraṃ ghoṣākṛṣṭam udāhṛtam //Context
RRS, 9, 38.1
  antaḥkṛtarasālepatāmrapātramukhasya ca /Context
RRS, 9, 66.1
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /Context
RSK, 1, 14.2
  kuṭṭanāt kuṭṭanāt piṣṭaṃ bhavedvā tāmrapātragam //Context
RSK, 1, 36.2
  evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam //Context
RSK, 2, 16.1
  tāmraṃ tu viṣavajjñeyaṃ yatnataḥ sādhyate hi tat /Context
RSK, 2, 16.2
  eko doṣo viṣe samyaktāmre tvaṣṭau prakīrtitāḥ //Context
RSK, 2, 18.1
  gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā /Context
RSK, 2, 19.1
  pāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet /Context
RSK, 2, 23.1
  tattāmraṃ sauraṇe kande puṭetpañcāmṛte'thavā /Context
RSK, 2, 38.1
  muṇḍādisarvalohāni tāmravacchodhayet sudhīḥ /Context
RSK, 2, 47.2
  sitā lohamitā tāmre pakvaṃ cāmṛtavadbhavet //Context
RSK, 2, 54.1
  kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe /Context
ŚdhSaṃh, 2, 11, 1.1
  svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam /Context
ŚdhSaṃh, 2, 11, 2.1
  svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet /Context
ŚdhSaṃh, 2, 11, 28.1
  tāmrarītidhvanivadhe samagandhakayogataḥ /Context
ŚdhSaṃh, 2, 11, 28.2
  sūkṣmāṇi tāmrapatrāṇi kṛtvā saṃsvedayedbudhaḥ /Context
ŚdhSaṃh, 2, 11, 35.1
  svāṅgaśītaṃ samuddhṛtya mṛtaṃ tāmraṃ śubhaṃ bhavet /Context
ŚdhSaṃh, 2, 11, 49.2
  yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake //Context
ŚdhSaṃh, 2, 12, 3.1
  tāmratārāranāgāśca hemavaṅgau ca tīkṣṇakam /Context
ŚdhSaṃh, 2, 12, 46.1
  mardayellepayettena tāmrapātrodaraṃ bhiṣak /Context
ŚdhSaṃh, 2, 12, 48.2
  tato nayetsvāṅgaśītaṃ tāmrapātrodarādbhiṣak //Context
ŚdhSaṃh, 2, 12, 50.2
  tālakaṃ tutthakaṃ tāmraṃ rasaṃ gandhaṃ manaḥśilām //Context
ŚdhSaṃh, 2, 12, 149.1
  mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam /Context
ŚdhSaṃh, 2, 12, 154.2
  dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet //Context
ŚdhSaṃh, 2, 12, 165.1
  dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet /Context
ŚdhSaṃh, 2, 12, 172.1
  mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam /Context
ŚdhSaṃh, 2, 12, 172.2
  tattāmraṃ śuddhasūtaṃ ca gandhakaṃ ca samaṃ samam //Context
ŚdhSaṃh, 2, 12, 176.1
  gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam /Context
ŚdhSaṃh, 2, 12, 177.2
  dvipalaṃ māritaṃ tāmraṃ lohabhasma catuṣpalam //Context
ŚdhSaṃh, 2, 12, 180.2
  bhasmasūtasamo gandho mṛtāyastāmraguggulūn //Context
ŚdhSaṃh, 2, 12, 184.2
  tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet //Context
ŚdhSaṃh, 2, 12, 195.1
  mṛtatāmrābhralohānāṃ daradasya palaṃ palam /Context
ŚdhSaṃh, 2, 12, 213.1
  gandhakaṃ tālakaṃ tāpyaṃ mṛtatāmraṃ manaḥśilām /Context
ŚdhSaṃh, 2, 12, 218.2
  dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet //Context
ŚdhSaṃh, 2, 12, 227.1
  mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam /Context
ŚdhSaṃh, 2, 12, 230.1
  sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam /Context
ŚdhSaṃh, 2, 12, 234.1
  gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam /Context
ŚdhSaṃh, 2, 12, 239.2
  tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ //Context
ŚdhSaṃh, 2, 12, 259.2
  tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ sūtakagandhakam //Context
ŚdhSaṃh, 2, 12, 278.1
  atyantaṃ piṇḍitaṃ kṛtvā tāmrapātre nidhāpayet /Context