Fundstellen

ÅK, 1, 25, 19.1
  kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva /Kontext
ÅK, 1, 25, 23.2
  gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ //Kontext
RArṇ, 15, 57.1
  citrakaṃ karavīraṃ ca lāṅgalī gṛdhraviṭ tathā /Kontext
RArṇ, 15, 61.2
  gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //Kontext
RArṇ, 5, 38.0
  kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ //Kontext
RArṇ, 7, 127.2
  mayūragṛdhramārjāraviṣṭhā ca samabhāgakam //Kontext
RCūM, 11, 15.2
  gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Kontext
RCūM, 4, 21.2
  kurute dantadārḍhyaṃ ca dṛṣṭiṃ gṛdhradṛśāviva /Kontext
RCūM, 4, 25.2
  gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //Kontext
RCūM, 9, 21.2
  gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ //Kontext
RRÅ, V.kh., 16, 101.1
  lāṃgalī karavīrāgnigṛdhraviṣṭhā samaṃ samam /Kontext
RRÅ, V.kh., 2, 7.1
  kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ /Kontext
RRS, 10, 87.2
  gṛdhrasya kukkuṭasyāpi vinirdiṣṭo hi viḍgaṇaḥ /Kontext
RRS, 3, 28.2
  gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Kontext
RRS, 8, 22.2
  gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //Kontext