References

ÅK, 2, 1, 233.1
  sāmudrasyāgninakrasya jarāyurbahirujjhitaḥ /Context
BhPr, 1, 8, 8.2
  tāraṃ śulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //Context
BhPr, 1, 8, 24.2
  lauhanāgojjhitaṃ tāmraṃ māraṇāya praśasyate //Context
BhPr, 2, 3, 1.2
  tāraśulbojjhitaṃ snigdhaṃ komalaṃ guru hema sat //Context
BhPr, 2, 3, 53.2
  lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate //Context
RArṇ, 11, 109.1
  sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ /Context
RājNigh, 13, 192.2
  yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //Context
RCint, 8, 149.2
  ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ //Context
RCūM, 11, 15.2
  gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Context
RCūM, 11, 103.1
  samudreṇāgninakrasya jarāyur bahirujjhitaḥ /Context
RCūM, 3, 32.2
  tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ //Context
RCūM, 3, 34.1
  sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā /Context
RPSudh, 6, 85.1
  samudreṇāgninakrasya jarāyur bahirujjhitaḥ /Context
RRS, 3, 28.2
  gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Context
RRS, 3, 142.1
  samudreṇāgninakrasya jarāyur bahirujjhitaḥ /Context
RRS, 7, 34.1
  tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ /Context
RRS, 7, 35.2
  saṃdehojjhitacittānāṃ rasaḥ sidhyati sarvadā //Context