References

ÅK, 1, 25, 59.1
  daśaniṣkarasendreṇa ślakṣṇapiṣṭaṃ samācaret /Context
ÅK, 1, 26, 69.1
  koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam /Context
ÅK, 1, 26, 95.1
  tāmrīyaṃ mṛṇmayaṃ vātha suślakṣṇaṃ cipiṭaṃ śubham /Context
ÅK, 1, 26, 104.2
  suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ //Context
ÅK, 2, 1, 118.2
  bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā //Context
ÅK, 2, 1, 251.1
  tutthaṃ ca ṭaṅkaṇaṃ caiva tulyaṃ ślakṣṇaṃ vimardayet /Context
RAdhy, 1, 138.1
  abhrakasya ca pattrāṇi ślakṣṇacūrṇīkṛtāni ca /Context
RArṇ, 11, 18.1
  taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam /Context
RArṇ, 15, 190.1
  dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet /Context
RArṇ, 4, 18.1
  suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /Context
RArṇ, 4, 33.2
  peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam //Context
RArṇ, 6, 14.1
  dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat /Context
RCint, 8, 68.1
  lohakhalve tathā piṃṣyād dṛṣadi ślakṣṇacūrṇitam /Context
RCint, 8, 137.2
  paścādayasaścūrṇaṃ ślakṣṇaṃ paṅkopamaṃ kuryāt //Context
RCint, 8, 143.1
  tadayaścūrṇaṃ piṣṭaṃ ghṛṣṭaṃ ghanasūkṣmavāsasi ślakṣṇam /Context
RCint, 8, 202.2
  pippalīviḍaṅgamaricaiḥ ślakṣṇaṃ dvitrimāṣakaṃ bhakṣyam //Context
RCūM, 11, 16.1
  kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /Context
RCūM, 14, 67.2
  vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām //Context
RCūM, 4, 6.2
  suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate //Context
RCūM, 4, 61.1
  daśaniṣkarasendreṇa ślakṣṇāṃ piṣṭīṃ samācaret /Context
RCūM, 5, 70.2
  koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam //Context
RHT, 16, 17.1
  kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām /Context
RHT, 18, 54.1
  nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /Context
RHT, 5, 53.2
  kartavyaḥ saṃsvedyo yāvatpiṣṭī bhavecchlakṣṇā //Context
RHT, 5, 54.2
  athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī //Context
RKDh, 1, 1, 202.2
  peṣayedvajritoyena yāvattacchlakṣṇatāṃ gatam //Context
RMañj, 3, 41.1
  kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat /Context
RMañj, 6, 281.1
  ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ /Context
RMañj, 6, 318.1
  ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ /Context
RRÅ, R.kh., 9, 66.1
  maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet /Context
RRÅ, V.kh., 13, 28.2
  bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā /Context
RRÅ, V.kh., 17, 62.2
  snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet //Context
RRÅ, V.kh., 19, 30.1
  tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat /Context
RRS, 11, 74.1
  kajjalī rasagandhotthā suślakṣṇā kajjalopamā /Context
RRS, 3, 29.1
  kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /Context
RRS, 5, 64.1
  vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām /Context
RRS, 5, 150.3
  maṇḍūro'yaṃ samākhyātaścūrṇaṃ ślakṣṇaṃ prayojayet //Context
RRS, 8, 5.2
  suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate //Context
RRS, 9, 29.1
  suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ /Context
ŚdhSaṃh, 2, 12, 198.2
  ādāya cūrṇayecchlakṣṇaṃ palaikaṃ yojayedviṣam //Context