References

RPSudh, 1, 57.2
  nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ //Context
RPSudh, 1, 80.2
  suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam //Context
RPSudh, 1, 105.2
  tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam //Context
RPSudh, 1, 108.1
  sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset /Context
RPSudh, 1, 110.2
  aśmapātre'tha lohasya pātre kācamaye 'thavā //Context
RPSudh, 1, 110.2
  aśmapātre'tha lohasya pātre kācamaye 'thavā //Context
RPSudh, 1, 112.1
  nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ /Context
RPSudh, 1, 147.1
  pārado 'nyatame pātre drāvite 'tra niyojitaḥ /Context
RPSudh, 2, 85.1
  lohapātre suvistīrṇe tutthakasyālavālakam /Context
RPSudh, 2, 86.2
  pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ //Context
RPSudh, 3, 55.1
  tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre /Context
RPSudh, 3, 56.1
  kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre /Context
RPSudh, 4, 63.1
  śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret /Context
RPSudh, 4, 76.1
  piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram /Context
RPSudh, 4, 99.2
  lohapātre drute nāge gharṣaṇaṃ tu prakārayet //Context
RPSudh, 4, 113.2
  śuddhe kāṃsyabhave pātre sarvameva hi bhojanam /Context
RPSudh, 5, 84.1
  lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam /Context
RPSudh, 5, 132.1
  lohapātrasthitaṃ rātrau tilajaprativāpakam /Context
RPSudh, 6, 36.1
  bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ /Context
RPSudh, 7, 61.2
  sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi //Context