References

RRÅ, R.kh., 6, 9.1
  dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet /Context
RRÅ, R.kh., 6, 26.2
  ūrdhvapātraṃ nirūpyātha secayedamlakena tat //Context
RRÅ, R.kh., 6, 41.2
  ekīkṛtya lauhapātre pācayenmṛduvahninā //Context
RRÅ, R.kh., 7, 23.2
  lohapātre pacettāvadyāvatpātraṃ sulohitam //Context
RRÅ, R.kh., 7, 23.2
  lohapātre pacettāvadyāvatpātraṃ sulohitam //Context
RRÅ, R.kh., 7, 36.1
  mardayedāyase pātre dinācchuddhiḥ śilājatoḥ /Context
RRÅ, R.kh., 8, 65.2
  caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //Context
RRÅ, R.kh., 8, 78.2
  kṣiptvā cullyāṃ pacetpātre cālayellohacaṭṭake //Context
RRÅ, R.kh., 8, 82.1
  bharjayellauhaje pātre cālyamarjunadaṇḍakaiḥ /Context
RRÅ, R.kh., 8, 85.1
  lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca /Context
RRÅ, R.kh., 8, 86.1
  piṣṭvāgastiṃ ca bhūnāgaṃ liptvā pātraṃ viśoṣayet /Context
RRÅ, R.kh., 9, 2.1
  pātre yasminprasarati na cettailabindurvisṛṣṭaḥ /Context
RRÅ, R.kh., 9, 17.1
  tanmadhye lohacūrṇaṃ ca kāṃsyapātre vinikṣipet /Context
RRÅ, R.kh., 9, 21.1
  mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet /Context
RRÅ, R.kh., 9, 33.2
  dhārayet kāṃsyapātrasthaṃ dinaikena puṭatyalam //Context
RRÅ, R.kh., 9, 35.1
  sthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet /Context
RRÅ, R.kh., 9, 55.1
  pācayet tāmrapātre ca lauhadarvyā vicālayet /Context
RRÅ, R.kh., 9, 58.2
  ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet //Context
RRÅ, V.kh., 1, 63.2
  mṛtkāṣṭhatāmralohādyapātrāṇi vividhāni ca //Context
RRÅ, V.kh., 10, 14.1
  caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet /Context
RRÅ, V.kh., 10, 16.1
  bhāgatrayaṃ śilācūrṇaṃ pṛthakpātre vinikṣipet /Context
RRÅ, V.kh., 10, 75.2
  eteṣāṃ nikṣipeccūrṇaṃ tasminpātre'tha cālayet //Context
RRÅ, V.kh., 11, 35.2
  dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet //Context
RRÅ, V.kh., 12, 80.1
  navasārairayaḥpātraṃ lepayettatra nikṣipet /Context
RRÅ, V.kh., 13, 22.2
  cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet //Context
RRÅ, V.kh., 13, 77.1
  rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ /Context
RRÅ, V.kh., 13, 101.2
  māhiṣaṃ kāṃjikairyuktaṃ tāmrapātre dinatrayam //Context
RRÅ, V.kh., 13, 103.1
  taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ /Context
RRÅ, V.kh., 14, 8.2
  vastrapūtaṃ tataḥ kṛtvā soṣṇapātre vimardayet //Context
RRÅ, V.kh., 16, 104.1
  palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet /Context
RRÅ, V.kh., 17, 6.1
  ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 17, 8.2
  liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet //Context
RRÅ, V.kh., 17, 15.2
  sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam //Context
RRÅ, V.kh., 18, 4.1
  sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare /Context
RRÅ, V.kh., 19, 24.2
  kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam //Context
RRÅ, V.kh., 19, 41.2
  ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet //Context
RRÅ, V.kh., 19, 46.2
  pācayellohaje pātre lohadarvyā nigharṣayet /Context
RRÅ, V.kh., 19, 48.0
  pūrvavallohapātre tu sindūraṃ jāyate śubham //Context
RRÅ, V.kh., 19, 58.2
  māṣaikaṃ gaṃdhakaṃ piṣṭvā sarvaṃ pātre tu dhārayet //Context
RRÅ, V.kh., 19, 69.1
  alābupātramadhyasthaṃ tatsarvaṃ lolitaṃ kṣipet /Context
RRÅ, V.kh., 19, 80.1
  kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī /Context
RRÅ, V.kh., 19, 88.1
  mardayenmṛṇmaye pātre hastena kṣaṇamātrakam /Context
RRÅ, V.kh., 19, 99.2
  tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet //Context
RRÅ, V.kh., 19, 108.1
  anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet /Context
RRÅ, V.kh., 19, 130.1
  mṛtpātre dhārayed gharme ramye vā kācabhājane /Context
RRÅ, V.kh., 2, 49.1
  saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā /Context
RRÅ, V.kh., 3, 67.3
  tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet //Context
RRÅ, V.kh., 3, 75.1
  ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /Context
RRÅ, V.kh., 3, 80.2
  anena lohapātrasthaṃ bhāvayetpūrvagandhakam //Context
RRÅ, V.kh., 3, 108.1
  lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet /Context
RRÅ, V.kh., 3, 115.1
  lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet /Context
RRÅ, V.kh., 4, 53.2
  lohapātre drute nāge cūrṇitaṃ rasakaṃ samam //Context
RRÅ, V.kh., 6, 18.1
  mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ /Context
RRÅ, V.kh., 6, 29.2
  tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare //Context
RRÅ, V.kh., 6, 31.2
  mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati //Context
RRÅ, V.kh., 6, 53.2
  marditaṃ lepayettena tāmrapātraṃ suśodhitam //Context
RRÅ, V.kh., 8, 122.2
  cālayellohapātre tu tailaṃ yāvattu jīryate //Context
RRÅ, V.kh., 9, 51.2
  kalkitairmṛṇmayaṃ pātraṃ liptvā tatrābhrakaṃ kṣipet //Context
RRÅ, V.kh., 9, 52.2
  somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare //Context
RRÅ, V.kh., 9, 109.2
  kāṃtapātragataṃ mardyaṃ dinaikaṃ lohamuṣṭinā //Context
RRÅ, V.kh., 9, 110.1
  mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ /Context