References

RCūM, 10, 126.2
  kāntapātrasthitaṃ rātrau tilajaprativāpakam //Context
RCūM, 11, 21.2
  ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam //Context
RCūM, 12, 36.2
  kāsamardarasāpūrṇalohapātre niveśitam //Context
RCūM, 13, 4.2
  lohapātre paridrāvya bādareṇālpavahninā //Context
RCūM, 14, 93.1
  pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /Context
RCūM, 14, 118.2
  pacellohamaye pātre lohadarvyā vighaṭṭayet //Context
RCūM, 14, 201.1
  tatra prādeśike gartte sīsapātraṃ nidhāya ca /Context
RCūM, 14, 202.2
  ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet //Context
RCūM, 14, 228.2
  adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet /Context
RCūM, 15, 55.1
  aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet /Context
RCūM, 16, 18.2
  daśāṃśatāmrapātrastharaseśvaravimarditam //Context
RCūM, 16, 44.2
  nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ //Context
RCūM, 16, 52.2
  sa pātrastho'gnisaṃtapto na gacchati kathañcana //Context
RCūM, 3, 12.2
  śūrpādiveṇupātrāṇi kṣudrakṣiprāśca śaṅkhakāḥ //Context
RCūM, 5, 14.1
  yatra lohamaye pātre pārśvayorvalayadvayam /Context
RCūM, 5, 14.2
  tādṛksvalpataraṃ pātraṃ valayaprotakoṣṭhakam //Context
RCūM, 5, 15.1
  pūrvapātropari nyasya svalpapātre parikṣipet /Context
RCūM, 5, 15.1
  pūrvapātropari nyasya svalpapātre parikṣipet /Context
RCūM, 5, 15.2
  rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //Context
RCūM, 5, 17.1
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /Context
RCūM, 5, 29.1
  pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu /Context
RCūM, 5, 79.1
  vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /Context
RCūM, 5, 81.1
  pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /Context
RCūM, 5, 81.2
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //Context
RCūM, 5, 81.2
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //Context
RCūM, 5, 90.1
  kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam /Context