References

ÅK, 1, 26, 14.1
  yantre lohamaye pātre pārśvayorvalayadvayam /Context
ÅK, 1, 26, 14.2
  tādṛk svalpataraṃ pātraṃ valayadyotakoṣṭhakam //Context
ÅK, 1, 26, 15.1
  pūrvapātropari nyasya svalpapātropari kṣipet /Context
ÅK, 1, 26, 15.1
  pūrvapātropari nyasya svalpapātropari kṣipet /Context
ÅK, 1, 26, 15.2
  rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //Context
ÅK, 1, 26, 17.1
  sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /Context
ÅK, 1, 26, 29.1
  pātrāntaraparikṣepādguṇāḥ syur vividhāḥ khalu /Context
ÅK, 1, 26, 77.2
  vidhāyāṣṭāṅgulaṃ pātraṃ lohamaṣṭāṃgulocchrayam //Context
ÅK, 1, 26, 79.2
  pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi //Context
ÅK, 1, 26, 80.1
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi /Context
ÅK, 1, 26, 80.1
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi /Context
ÅK, 1, 26, 86.2
  kāntakāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //Context
ÅK, 1, 26, 95.2
  pātraṃ karṇādadho droṇīṃ dvyaṅgulotsedhamātrakām //Context
ÅK, 1, 26, 96.1
  droṇyāṃ pātraṃ nyased anyattāvanmātraṃ susaṃdhitam /Context
ÅK, 1, 26, 97.1
  pācyadravyamadhaḥ pātre dravadravyeṇa yojitam /Context
ÅK, 1, 26, 112.1
  kāntalohamayaṃ pātramāyataṃ dvādaśāṅgulam /Context
ÅK, 1, 26, 112.2
  dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham //Context
ÅK, 1, 26, 113.1
  nimnaṃ pātraṃ pidhānīṃ ca lohotthāṃ cipiṭāṃ śubhām /Context
ÅK, 1, 26, 129.2
  antaḥkṛtarasālepatāmrapātramukhasya ca //Context
ÅK, 1, 26, 140.2
  kāntapātrasthitaṃ tailaṃ sarvavraṇaviropaṇam //Context
ÅK, 1, 26, 144.2
  viśālakāṃsyapātrāntarnyaseduttambhanaṃ samam //Context
ÅK, 1, 26, 145.1
  tadūrdhve mṛṇmayaṃ pātraṃ sudṛḍhaṃ caturaṅgulam /Context
ÅK, 1, 26, 145.2
  vinyasedaparaṃ pātraṃ saṃtaptaṃ pūrvapātrake //Context
ÅK, 1, 26, 146.2
  evaṃ dvitīyaṃ pātraṃ tu tṛtīyamapi tadvidham //Context
ÅK, 1, 26, 147.2
  nyubjaṃ nyasetkāṃsyapātre kaṭāhaṃ mārjayejjalaiḥ //Context
ÅK, 2, 1, 18.1
  lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam /Context
ÅK, 2, 1, 21.1
  tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet /Context
ÅK, 2, 1, 28.1
  ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /Context
ÅK, 2, 1, 30.1
  tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet /Context
ÅK, 2, 1, 35.2
  anena lohapātrasthaṃ bhāvayetpūrvagandhakam //Context
ÅK, 2, 1, 40.2
  pidhāya tāmrapātreṇa tasmiñśītodakaṃ kṣipet //Context
ÅK, 2, 1, 97.2
  lohapātre pacettāvadyāvatpātraṃ sulohitam //Context
ÅK, 2, 1, 97.2
  lohapātre pacettāvadyāvatpātraṃ sulohitam //Context
ÅK, 2, 1, 113.1
  cūrṇitaṃ madhusarpirbhyāṃ lohapātre paceddinam /Context
ÅK, 2, 1, 163.2
  ūrdhvapātre nivāryātha siñcedamlena kena tam //Context
ÅK, 2, 1, 356.2
  mardayedāyase pātre dinaikaṃ tacca śudhyati //Context