Fundstellen

BhPr, 1, 8, 48.1
  yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /Kontext
BhPr, 2, 3, 75.1
  mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ /Kontext
BhPr, 2, 3, 84.2
  mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ //Kontext
BhPr, 2, 3, 109.1
  cālayellauhaje pātre yāvatpātraṃ sulohitam /Kontext
BhPr, 2, 3, 109.1
  cālayellauhaje pātre yāvatpātraṃ sulohitam /Kontext
BhPr, 2, 3, 131.2
  sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //Kontext
BhPr, 2, 3, 134.2
  vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre /Kontext
BhPr, 2, 3, 140.3
  catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ //Kontext
BhPr, 2, 3, 141.1
  śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam /Kontext
BhPr, 2, 3, 142.2
  pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca //Kontext
BhPr, 2, 3, 143.1
  punaśca tasmādaparatra pātre paścācca pātrādaparatra bhūyaḥ /Kontext
BhPr, 2, 3, 143.1
  punaśca tasmādaparatra pātre paścācca pātrādaparatra bhūyaḥ /Kontext
BhPr, 2, 3, 205.1
  lohapātre vinikṣipya ghṛtamagnau pratāpayet /Kontext
BhPr, 2, 3, 214.1
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /Kontext