References

BhPr, 1, 8, 48.1
  yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /Context
BhPr, 2, 3, 75.1
  mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ /Context
BhPr, 2, 3, 84.2
  mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ //Context
BhPr, 2, 3, 109.1
  cālayellauhaje pātre yāvatpātraṃ sulohitam /Context
BhPr, 2, 3, 109.1
  cālayellauhaje pātre yāvatpātraṃ sulohitam /Context
BhPr, 2, 3, 131.2
  sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //Context
BhPr, 2, 3, 134.2
  vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre /Context
BhPr, 2, 3, 140.3
  catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ //Context
BhPr, 2, 3, 141.1
  śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam /Context
BhPr, 2, 3, 142.2
  pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca //Context
BhPr, 2, 3, 143.1
  punaśca tasmādaparatra pātre paścācca pātrādaparatra bhūyaḥ /Context
BhPr, 2, 3, 143.1
  punaśca tasmādaparatra pātre paścācca pātrādaparatra bhūyaḥ /Context
BhPr, 2, 3, 205.1
  lohapātre vinikṣipya ghṛtamagnau pratāpayet /Context
BhPr, 2, 3, 214.1
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /Context