Fundstellen

RHT, 10, 10.2
  muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati //Kontext
RHT, 14, 2.1
  pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt /Kontext
RHT, 18, 61.2
  paścādvartiḥ kāryā pātre dhṛtvāyase ca same //Kontext
RHT, 3, 18.2
  prakṣipya lohapātre svedāntaścarati kṛṣṇābhram //Kontext
RHT, 5, 8.2
  etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre //Kontext
RHT, 6, 4.1
  uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ /Kontext
RHT, 6, 5.2
  tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam //Kontext
RHT, 6, 6.2
  pīḍyaḥ pātrasyopari vastreṇa caturguṇenaiva //Kontext
RHT, 6, 16.1
  jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /Kontext