References

RKDh, 1, 1, 4.2
  saṃdaṃśī paṭṭasaṃdaṃśaṃ mṛtpātrāyaḥkaṭorakam //Context
RKDh, 1, 1, 37.3
  tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam //Context
RKDh, 1, 1, 37.3
  tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam //Context
RKDh, 1, 1, 39.1
  pātram etattu gartasthe pātre yatnena vinyaset /Context
RKDh, 1, 1, 39.1
  pātram etattu gartasthe pātre yatnena vinyaset /Context
RKDh, 1, 1, 41.1
  uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet /Context
RKDh, 1, 1, 41.2
  adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //Context
RKDh, 1, 1, 60.2
  cullyām āropayet pātraṃ gambhīraṃ kalkapūritam /Context
RKDh, 1, 1, 62.1
  tathaiva pātraṃ gambhīraṃ sacchidrakapidhānakam /Context
RKDh, 1, 1, 62.2
  pidhāya pātrāntarato madhye svalpakacolake //Context
RKDh, 1, 1, 63.3
  tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā /Context
RKDh, 1, 1, 64.2
  snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake /Context
RKDh, 1, 1, 65.2
  sacchidram iti chidraṃ cātra pātrādhastājjñeyam /Context
RKDh, 1, 1, 66.2
  anyapātre kācajādau yantram ākāśasaṃjñitam //Context
RKDh, 1, 1, 67.7
  mṛttikākācajaṃ pātraṃ gambhīroccaṃ manoharam //Context
RKDh, 1, 1, 69.1
  saṃdahya sadyas tatpātropari pātraṃ ca tadvidham /Context
RKDh, 1, 1, 69.1
  saṃdahya sadyas tatpātropari pātraṃ ca tadvidham /Context
RKDh, 1, 1, 69.2
  tathā pidadhyāttatpātradhānaṃ majjeddravāntare //Context
RKDh, 1, 1, 70.2
  chidrāntarādrutaṃ tailaṃ madhyapātre patedapi //Context
RKDh, 1, 1, 71.5
  sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam /Context
RKDh, 1, 1, 74.1
  culhisaṃstheṣṭikāgarte 'nyapātreṇa tirohite /Context
RKDh, 1, 1, 87.1
  athavāntaḥ kṛtarasālepatāmrapātramukhasya ca /Context
RKDh, 1, 1, 103.2
  tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ /Context
RKDh, 1, 1, 104.2
  jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet /Context
RKDh, 1, 1, 111.4
  samyakpātre 'dhomukhavistare /Context
RKDh, 1, 1, 112.1
  jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /Context
RKDh, 1, 1, 114.2
  sthūlāsye mṛnmaye pātre pākaṃ toyage nyaset //Context
RKDh, 1, 1, 119.2
  vidhāyāṣṭāṃgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /Context
RKDh, 1, 1, 121.2
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //Context
RKDh, 1, 1, 121.2
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //Context
RKDh, 1, 1, 151.2
  pātraṃ nirmāpayed yuktyā dakṣatantravicakṣaṇaḥ //Context
RKDh, 1, 1, 157.1
  ūrdhvapātrāntare sūtaṃ liptvādhaḥ pātrake jalam /Context
RKDh, 1, 1, 162.1
  nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet /Context
RKDh, 1, 1, 162.1
  nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet /Context