Fundstellen

RājNigh, 13, 23.1
  śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam /Kontext
RājNigh, 13, 31.2
  hemopamā śubhā svacchā janyā rītiḥ prakīrtitā //Kontext
RājNigh, 13, 53.1
  suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ /Kontext
RājNigh, 13, 148.1
  snigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca /Kontext
RājNigh, 13, 165.1
  svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam /Kontext
RājNigh, 13, 192.2
  yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //Kontext
RājNigh, 13, 194.1
  ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani /Kontext
RājNigh, 13, 202.2
  pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //Kontext
RājNigh, 13, 210.2
  śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt //Kontext
RājNigh, 13, 211.1
  snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /Kontext