References

RArṇ, 1, 26.1
  gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm /Context
RArṇ, 1, 28.1
  yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam /Context
RArṇ, 11, 16.2
  nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ //Context
RArṇ, 11, 158.1
  ruruṇā dānavendreṇa bhakṣito bhasmasūtakaḥ /Context
RArṇ, 11, 159.1
  bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ /Context
RArṇ, 12, 18.0
  tena bhakṣitamātreṇa valīpalitavarjitaḥ //Context
RArṇ, 12, 87.1
  bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ /Context
RArṇ, 12, 87.2
  bhakṣite tolakaikena sparśavedhī bhavennaraḥ //Context
RArṇ, 12, 102.0
  bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet //Context
RArṇ, 12, 222.1
  pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam /Context
RArṇ, 12, 250.1
  athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet /Context
RArṇ, 12, 263.2
  bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam //Context
RArṇ, 12, 270.1
  uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet /Context
RArṇ, 12, 274.2
  taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā /Context
RArṇ, 12, 276.2
  pāyasaṃ kāntapātre tanmāsam ekaṃ tu bhakṣayet /Context
RArṇ, 12, 298.2
  bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ //Context
RArṇ, 12, 309.1
  dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ /Context
RArṇ, 12, 310.1
  śailībhūtaṃ kulatthaṃ vā bhakṣayenmadhusarpiṣā /Context
RArṇ, 12, 311.2
  jale kṣiptāni lohāni śailībhūtāni bhakṣayet /Context
RArṇ, 12, 316.2
  bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet //Context
RArṇ, 12, 325.1
  dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā /Context
RArṇ, 12, 337.1
  yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /Context
RArṇ, 12, 356.2
  ekaikaṃ bhakṣayennityaṃ varṣamekaṃ nirantaram //Context
RArṇ, 12, 360.1
  māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu /Context
RArṇ, 12, 362.2
  yo bhakṣayet tribhirvarṣaiḥ sarvavyādhīn jayatyalam //Context
RArṇ, 13, 27.2
  vedhayet pūrvayogena bhakṣayet sarvayogataḥ /Context
RArṇ, 14, 2.1
  gandhakaṃ bhakṣayennārī dinānāmekaviṃśatim /Context
RArṇ, 15, 16.2
  bhakṣite vakṣyamāṇena jarādāridranāśanam //Context
RArṇ, 15, 35.2
  bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam //Context
RArṇ, 15, 80.2
  sarvavyādhiharo devi palaike tasya bhakṣite //Context
RArṇ, 15, 82.0
  ṣaṭpale bhakṣite devi sadāśivatanurbhavet //Context
RArṇ, 16, 83.2
  trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet //Context
RArṇ, 16, 86.1
  rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate /Context
RArṇ, 16, 86.2
  gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ //Context
RArṇ, 16, 87.1
  palena bhakṣayet sūtaṃ surāsuranamaskṛtam /Context