Fundstellen

ÅK, 1, 25, 90.1
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ /Kontext
ÅK, 1, 26, 220.2
  puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam //Kontext
RAdhy, 1, 115.2
  trayodaśe 'hṇi samprāpte jāyate dīpanaṃ śubham //Kontext
RArṇ, 4, 9.2
  toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam //Kontext
RCint, 3, 37.2
  dīpanaṃ jāyate samyak sūtarājasya jāraṇe //Kontext
RCint, 3, 38.2
  dīpanaṃ jāyate tasya rasarājasya cottamam //Kontext
RCint, 8, 196.2
  vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti //Kontext
RCūM, 11, 20.1
  karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet /Kontext
RCūM, 12, 47.1
  kāsaśvāsaharaṃ vṛṣyaṃ tridoṣaghnaṃ sudīpanam /Kontext
RCūM, 13, 64.1
  karoti dīpanaṃ tīvraṃ sarvārhaṃ ca priyaṃkaram /Kontext
RCūM, 14, 215.1
  kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /Kontext
RCūM, 15, 59.2
  sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam //Kontext
RCūM, 15, 60.2
  rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham //Kontext
RCūM, 4, 90.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Kontext
RCūM, 5, 146.1
  puṭādrāgo laghutvaṃ ca śīghravyāptiśca dīpanam /Kontext
RHT, 2, 1.2
  dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca //Kontext
RKDh, 1, 1, 72.1
  kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam /Kontext
RKDh, 1, 2, 28.1
  puṭādguror laghutvaṃ syācchīghravyāptiśca dīpanam /Kontext
RPSudh, 1, 23.2
  pātanaṃ rodhanaṃ samyak niyāmanasudīpane //Kontext
RPSudh, 1, 66.1
  athedānīṃ pravakṣyāmi rasarājasya dīpanam /Kontext
RPSudh, 1, 68.2
  anenaiva prakāreṇa dīpanaṃ jāyate dhruvam //Kontext
RPSudh, 1, 70.1
  mukhotpādanakaṃ karma prakāro dīpanasya hi /Kontext
RPSudh, 1, 76.1
  dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā /Kontext
RPSudh, 7, 13.2
  bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //Kontext
RRÅ, V.kh., 11, 2.2
  nirodhanaṃ niyāmaśca dīpanaṃ cānuvāsanam //Kontext
RRS, 10, 49.1
  puṭād laghutvaṃ ca śīghravyāptiśca dīpanam /Kontext
RRS, 11, 51.2
  nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat //Kontext
RRS, 3, 32.2
  karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet //Kontext
RRS, 8, 70.2
  grāsārthaṃ tridinaṃ svedo dīpanaṃ tanmataṃ budhaiḥ //Kontext
RRS, 9, 18.2
  toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam //Kontext