Fundstellen

RArṇ, 11, 179.1
  bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ /Kontext
RArṇ, 12, 131.2
  kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam //Kontext
RArṇ, 12, 160.2
  tāratulyāni caitāni sarveṣāṃ sūtakaḥ samaḥ //Kontext
RArṇ, 12, 191.2
  kāniciccandratulyāni vyomabhāsāni kānicit /Kontext
RArṇ, 12, 204.2
  cakratulyaṃ bhramatyetadāyudhāni nikṛntati //Kontext
RArṇ, 12, 357.0
  jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ //Kontext
RArṇ, 13, 14.2
  bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ /Kontext
RArṇ, 13, 14.3
  krīḍate saptalokeṣu śivatulyaparākramaḥ //Kontext
RArṇ, 13, 27.3
  labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ //Kontext
RArṇ, 14, 27.2
  śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane //Kontext
RArṇ, 14, 29.2
  pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet //Kontext
RArṇ, 14, 41.2
  puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet //Kontext
RArṇ, 14, 140.2
  tattulyaṃ mardayet sūtaṃ devadālyā rasaiḥ puṭet //Kontext
RArṇ, 14, 141.1
  tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu /Kontext
RArṇ, 14, 141.2
  tattulyaṃ puṭayennāgamahimārāṭarūṣakaiḥ //Kontext
RArṇ, 14, 144.1
  tattulyaṃ mārayeddhema kāñcanārarase puṭet /Kontext
RArṇ, 14, 144.2
  tattulyaṃ mārayecchulvaṃ gṛhakanyārasena ca //Kontext
RArṇ, 17, 40.1
  tulyāṃśau hemakariṇau tīkṣṇaṃ dviguṇam eva ca /Kontext
RArṇ, 17, 131.1
  raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam /Kontext
RArṇ, 8, 86.1
  rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye /Kontext