References

RCūM, 10, 105.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /Context
RCūM, 10, 141.2
  duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //Context
RCūM, 11, 15.2
  gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Context
RCūM, 11, 24.1
  gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ /Context
RCūM, 12, 41.2
  tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //Context
RCūM, 12, 63.1
  ratnatulyaprabhā laghvī dehalohakarī śubhā /Context
RCūM, 13, 3.2
  tulyagandhāśmasūtābhyāṃ vihitāṃ kajjalīṃ śubhām //Context
RCūM, 13, 11.2
  sarvatulyena balinā rasena kṛtakajjalīm //Context
RCūM, 13, 36.2
  vajrabhasma tadardhaṃ ca sarvatulyaṃ mṛtābhrakam //Context
RCūM, 13, 37.2
  tulyena balinā sārdhaṃ daśavāraṃ puṭet khalu //Context
RCūM, 13, 41.2
  tataśca dviguṇaṃ svarṇaṃ svarṇatulyaṃ khasattvakam //Context
RCūM, 13, 53.1
  samāṃśaṃ sarvametat syāt sarvatulyaṃ ca śulvakam /Context
RCūM, 14, 39.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /Context
RCūM, 14, 52.2
  tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam //Context
RCūM, 14, 66.2
  śulbatulyena sūtena balinā tatsamena ca //Context
RCūM, 14, 83.1
  kṛṣṇapāṇḍuvapuścañcubījatulyoruyogaram /Context
RCūM, 14, 122.1
  kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /Context
RCūM, 14, 122.1
  kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /Context
RCūM, 14, 122.1
  kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /Context
RCūM, 14, 143.2
  caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam //Context
RCūM, 14, 171.1
  trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam /Context
RCūM, 14, 188.2
  ravakān rājikātulyān reṇūnapi bharānvitān //Context
RCūM, 14, 222.1
  pūrvaproktena tailena guṇaistulyaṃ prakīrtitam /Context
RCūM, 15, 21.2
  prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ //Context
RCūM, 15, 72.1
  mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /Context
RCūM, 16, 14.1
  abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam /Context
RCūM, 16, 33.1
  vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /Context
RCūM, 16, 33.2
  tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //Context
RCūM, 16, 35.1
  yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /Context
RCūM, 16, 41.2
  vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca //Context
RCūM, 16, 44.1
  pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /Context
RCūM, 16, 56.2
  ṣaḍguṇābhrakajīrṇo'sau sudhātulyo guṇodayaḥ //Context
RCūM, 16, 63.1
  koṭikandarparūpāḍhyaṃ śakratulyaparākramam /Context
RCūM, 16, 69.2
  rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam //Context
RCūM, 16, 69.2
  rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam //Context
RCūM, 16, 70.1
  śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam /Context
RCūM, 16, 70.1
  śaśāṅkatulyaṃ satkāntiṃ sūryatulyapratāpinam /Context
RCūM, 16, 81.2
  kiṃcid bhavettulyābhrajāritaḥ //Context
RCūM, 16, 88.2
  tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ //Context
RCūM, 4, 8.1
  arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /Context
RCūM, 4, 8.1
  arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /Context
RCūM, 5, 6.1
  utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān /Context
RCūM, 5, 109.2
  vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā //Context
RCūM, 5, 110.1
  gāraśca mṛttikātulyaḥ sarvairetair vimarditā /Context