Fundstellen

RArṇ, 12, 360.2
  varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt //Kontext
RArṇ, 12, 361.1
  ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ /Kontext
RArṇ, 12, 362.1
  kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca /Kontext
RArṇ, 12, 362.1
  kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca /Kontext
RArṇ, 15, 40.1
  niṣkamekaṃ ca vaikrāntam aśvamūtreṇa mardayet /Kontext
RArṇ, 6, 59.2
  tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam //Kontext
RArṇ, 6, 61.1
  sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam /Kontext
RArṇ, 6, 62.2
  mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam //Kontext