Fundstellen

RRÅ, R.kh., 7, 39.2
  sauvīraṃ kāntapāṣāṇaṃ śuddhabhūnāgamṛttikā //Kontext
RRÅ, V.kh., 10, 52.1
  kadalīkandasauvīraṃ kaṇṭakārīrasaplutam /Kontext
RRÅ, V.kh., 10, 61.2
  sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ /Kontext
RRÅ, V.kh., 13, 56.1
  sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam /Kontext
RRÅ, V.kh., 16, 3.1
  sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam /Kontext
RRÅ, V.kh., 16, 5.1
  kāṃtapāṣāṇasauvīracūrṇaṃ syādbhūlatāsamam /Kontext
RRÅ, V.kh., 16, 6.1
  sauvīrakāṃtatīkṣṇānāṃ cūrṇaṃ bhūnāgamṛtsamam /Kontext
RRÅ, V.kh., 16, 13.1
  dinaṃ bhūnāgasaṃtulyaṃ mardyaṃ sauvīramañjanam /Kontext
RRÅ, V.kh., 18, 137.1
  kadalīkaṃdasauvīraṭaṃkaṇaṃ ca samaṃ samam /Kontext
RRÅ, V.kh., 18, 138.2
  tatsarvaṃ jāyate khoṭaṃ sauvīraṃ kācaṭaṃkaṇam //Kontext
RRÅ, V.kh., 18, 147.1
  kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman /Kontext
RRÅ, V.kh., 4, 90.3
  sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet //Kontext
RRÅ, V.kh., 7, 22.1
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham /Kontext