Fundstellen

RCint, 3, 18.2
  svedanādiṣu sarvatra rasarājasya yojayet //Kontext
RCint, 3, 162.2
  eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //Kontext
RCint, 4, 3.2
  vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat //Kontext
RCint, 7, 26.2
  vaiśyo'pi rogahartā syācchūdraḥ sarvatra ninditaḥ //Kontext
RCint, 8, 57.1
  ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate /Kontext
RCint, 8, 107.1
  sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam /Kontext
RCint, 8, 119.2
  sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ //Kontext
RCint, 8, 128.2
  maladhūlimat sarvaṃ sarvatra vivarjayettasmāt //Kontext