References

BhPr, 2, 3, 149.2
  svedanādiṣu sarvatra rasarājasya yojayet /Context
RArṇ, 4, 21.2
  sarvatra sūtako yāti muktvā bhūdharalakṣaṇam //Context
RājNigh, 13, 197.1
  saṃtyajya vajram ekaṃ sarvatrānyatra saṃghāte /Context
RCint, 3, 18.2
  svedanādiṣu sarvatra rasarājasya yojayet //Context
RCint, 3, 162.2
  eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //Context
RCint, 4, 3.2
  vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat //Context
RCint, 7, 26.2
  vaiśyo'pi rogahartā syācchūdraḥ sarvatra ninditaḥ //Context
RCint, 8, 57.1
  ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate /Context
RCint, 8, 107.1
  sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam /Context
RCint, 8, 119.2
  sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ //Context
RCint, 8, 128.2
  maladhūlimat sarvaṃ sarvatra vivarjayettasmāt //Context
RCūM, 11, 25.2
  dṛṣṭapratyayayogo'yaṃ sarvatrāprativīryavān //Context
RCūM, 11, 40.1
  sarvatra sukaraṃ yacca sulabhaṃ phaladāyakam /Context
RHT, 12, 11.2
  mākṣīkayogādanyaṃ yojyamavaśyaṃ tu sarvatra //Context
RKDh, 1, 1, 186.2
  pakvamūṣeti sā proktā sā sarvatra vipācane //Context
RKDh, 1, 2, 42.1
  etāni lohādau sarvatra jñeyāni /Context
RKDh, 1, 2, 43.5
  idaṃ sarvatra lohādimāraṇe jñeyam /Context
RKDh, 1, 2, 47.1
  sarvatrāyaḥ puṭanādyarthaikāṃśe śarāṣṭapalasaṃkhyānam /Context
RKDh, 1, 2, 60.6
  sarvatraiva vidheyastattat kathitasyauṣadhasyohaḥ /Context
RMañj, 5, 68.2
  tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet //Context
RMañj, 6, 181.2
  rasaḥ sarvatra vikhyāto nāma vātaripuḥ smṛtaḥ //Context
RRÅ, R.kh., 3, 40.2
  bījānyahaskarasyāpi sarvatraite niyāmakāḥ //Context
RRÅ, R.kh., 3, 46.0
  mūrchito vyādhināśāya baddhaḥ sarvatra yojayet //Context
RRÅ, R.kh., 9, 62.2
  tāmravanmārayet teṣāṃ kṛtvā sarvatra yojayet //Context
RRÅ, V.kh., 10, 25.1
  garbhadrāvaiḥ prayoktavyaṃ tathā sarvatra sāraṇe /Context
RRÅ, V.kh., 10, 57.2
  mūṣālepaṃ tu sarvatra jāraṇe yojayetsadā //Context
RRÅ, V.kh., 10, 69.0
  jvālāmukho viḍo nāma hitaḥ sarvatra jāraṇe //Context
RRÅ, V.kh., 11, 7.2
  svedanādiṣu sarvatra rasarājasya yojayet /Context
RRÅ, V.kh., 3, 85.2
  pācitaṃ śuddhimāyāti tālaṃ sarvatra yojayet //Context
RRÅ, V.kh., 6, 40.1
  kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam /Context
RRÅ, V.kh., 7, 25.1
  ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet /Context
RRÅ, V.kh., 7, 26.2
  eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //Context
RRS, 3, 37.2
  dṛṣṭapratyayayogo 'yaṃ sarvatra prativīryavān /Context
RRS, 5, 54.2
  tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet //Context
RRS, 5, 152.2
  tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet //Context
RRS, 5, 199.0
  tāmravanmāraṇaṃ tasyāḥ kṛtvā sarvatra yojayet //Context
ŚdhSaṃh, 2, 11, 83.1
  evaṃ ca mriyate vajraṃ cūrṇaṃ sarvatra yojayet /Context