References

RArṇ, 1, 46.2
  bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ //Context
RArṇ, 10, 19.1
  hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake /Context
RArṇ, 10, 19.2
  niyāmakagaṇauṣadhyā rasaṃ dattvā vipācayet //Context
RArṇ, 10, 24.1
  akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ /Context
RArṇ, 10, 24.2
  svedanaṃ ca tataḥ karma dīyamānasya mardanam //Context
RArṇ, 10, 58.1
  rasaṃ niyāmake dadyāt tejasvī nirmalo bhavet /Context
RArṇ, 11, 6.1
  dinamekaṃ rasendrasya yo dadāti hutāśanam /Context
RArṇ, 11, 51.2
  grāso rasasya dātavyaḥ sasattvasyābhrakasya ca //Context
RArṇ, 11, 70.1
  ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet /Context
RArṇ, 11, 89.2
  viḍacūrṇaṃ tato dattvā kanakaṃ jārayet priye //Context
RArṇ, 11, 93.1
  hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /Context
RArṇ, 11, 94.2
  puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam //Context
RArṇ, 11, 115.1
  ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ /Context
RArṇ, 11, 115.2
  bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet //Context
RArṇ, 11, 115.2
  bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet //Context
RArṇ, 11, 118.1
  mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet /Context
RArṇ, 11, 119.1
  dolāyantre tato dattvā ārdrapiṇḍena saṃyutam /Context
RArṇ, 11, 121.2
  paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ //Context
RArṇ, 11, 123.2
  pūrvavacca viḍaṃ dadyāt garbhadrāvaṇameva ca //Context
RArṇ, 11, 126.2
  rasānuparasān dattvā mahājāraṇasaṃyutān //Context
RArṇ, 11, 130.1
  ādau tatraiva dātavyaṃ vajramauṣadhalepitam /Context
RArṇ, 11, 132.2
  muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake //Context
RArṇ, 11, 173.1
  gandhanāgadrutiṃ dattvā tāṃ mūṣāṃ suravandite /Context
RArṇ, 11, 173.3
  dadyāt karīṣatuṣayoḥ prasṛtidvitayena ca //Context
RArṇ, 11, 174.1
  dadyādajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu /Context
RArṇ, 11, 176.2
  mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram /Context
RArṇ, 11, 194.2
  padmayantre niveśyātha kīlaṃ dattvā sureśvari //Context
RArṇ, 11, 212.2
  krāmaṇaṃ ca tato deyaṃ sūtakasya vicakṣaṇaiḥ //Context
RArṇ, 12, 10.1
  punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret /Context
RArṇ, 12, 32.2
  dadāti khecarīṃ siddhimanivāritagocaraḥ //Context
RArṇ, 12, 37.1
  narasārarasaṃ dattvā dvipadīrajasā saha /Context
RArṇ, 12, 44.1
  narasārarase dattvā mañjiṣṭhāraktacandanam /Context
RArṇ, 12, 56.2
  tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet /Context
RArṇ, 12, 61.2
  rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru //Context
RArṇ, 12, 78.2
  dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye //Context
RArṇ, 12, 79.2
  nirjīvatvaṃ gataḥ sūtaḥ kathaṃ jīvaṃ dadāti ca /Context
RArṇ, 12, 101.2
  gajendrākhyaṃ puṭaṃ dattvā saptadhā baddhatāṃ nayet //Context
RArṇ, 12, 106.2
  gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ //Context
RArṇ, 12, 107.2
  krauñcapādodare dattvā tato dadyāt puṭatrayam //Context
RArṇ, 12, 107.2
  krauñcapādodare dattvā tato dadyāt puṭatrayam //Context
RArṇ, 12, 137.3
  baliṃ dattvā mahādevi raktacitrakam uddharet //Context
RArṇ, 12, 234.1
  mayā saṃjīvanī vidyā dattā codakarūpiṇī /Context
RArṇ, 12, 258.1
  dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam /Context
RArṇ, 12, 268.1
  niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ /Context
RArṇ, 12, 292.2
  dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //Context
RArṇ, 12, 330.2
  pādena kanakaṃ dattvā pāradaṃ tatra yojayet /Context
RArṇ, 12, 336.1
  dadāti saptamīṃ sāpi sāraṇāṃ guṭikā parā /Context
RArṇ, 13, 21.2
  krāmaṇena tu mūṣāyāṃ lepaṃ dattvā vicakṣaṇaḥ /Context
RArṇ, 13, 22.2
  tasya madhye tathā deyā abhrahemadrutiḥ punaḥ //Context
RArṇ, 14, 7.1
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet /Context
RArṇ, 14, 7.1
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet /Context
RArṇ, 14, 22.2
  hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me //Context
RArṇ, 14, 80.1
  puṭaṃ dadyāt prayatnena ṣaṣṭyādhikaśatatrayam /Context
RArṇ, 14, 108.1
  dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca /Context
RArṇ, 14, 110.2
  vaṅgasthāne dadennāgaṃ tārasthāne tu kāñcanam //Context
RArṇ, 14, 118.1
  viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare /Context
RArṇ, 14, 123.1
  vajrīkṣīreṇa saṃpeṣya puṭaṃ dadyāccaturdaśa /Context
RArṇ, 14, 131.1
  āraṇyopalakaiḥ paścāt puṭaṃ dadyāccaturdaśa /Context
RArṇ, 14, 135.1
  āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare /Context
RArṇ, 15, 3.2
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //Context
RArṇ, 15, 3.2
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //Context
RArṇ, 15, 42.2
  mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet /Context
RArṇ, 15, 60.2
  pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam //Context
RArṇ, 15, 73.2
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //Context
RArṇ, 15, 73.2
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //Context
RArṇ, 15, 91.1
  bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam /Context
RArṇ, 15, 128.1
  bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet /Context
RArṇ, 15, 135.2
  dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ //Context
RArṇ, 15, 144.2
  tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet /Context
RArṇ, 15, 152.0
  tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye //Context
RArṇ, 15, 162.1
  samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /Context
RArṇ, 15, 165.2
  saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ //Context
RArṇ, 15, 167.1
  ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet /Context
RArṇ, 15, 170.2
  ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ //Context
RArṇ, 15, 172.1
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet /Context
RArṇ, 15, 204.0
  haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet //Context
RArṇ, 16, 8.2
  drutapāde tato deyaṃ drāvayitvā punardravet //Context
RArṇ, 16, 17.3
  oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet //Context
RArṇ, 16, 18.0
  paścādratnāni deyāni dravanti salilaṃ yathā //Context
RArṇ, 16, 31.2
  āraṇyagomayenaiva puṭān dadyāccaturdaśa //Context
RArṇ, 16, 54.2
  lepayettārapatrāṇi dattvā śulvakapālikām //Context
RArṇ, 16, 68.1
  mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam /Context
RArṇ, 16, 72.1
  anena kramayogeṇa śataṃ dadyāt puṭāni ca /Context
RArṇ, 16, 81.1
  prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ /Context
RArṇ, 16, 91.1
  mahārasāṣṭamadhyaikaṃ dadyāttūparasāṃstathā /Context
RArṇ, 16, 96.1
  piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam /Context
RArṇ, 16, 102.1
  ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ /Context
RArṇ, 17, 34.1
  samaṃ śulvaṃ tato deyaṃ tacchulvaṃ tārapattrake /Context
RArṇ, 17, 34.2
  trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //Context
RArṇ, 17, 35.2
  trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //Context
RArṇ, 17, 61.1
  dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ /Context
RArṇ, 17, 103.2
  puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam //Context
RArṇ, 17, 118.1
  śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam /Context
RArṇ, 17, 155.1
  krāmaṇena samāyuktaṃ rasaṃ dattvā tu vedhayet /Context
RArṇ, 17, 156.1
  upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca /Context
RArṇ, 4, 12.2
  yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //Context
RArṇ, 4, 18.1
  suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /Context
RArṇ, 5, 29.3
  dadāti khecarīṃ siddhiṃ rasabhairavasaṃgame //Context
RArṇ, 6, 18.1
  piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam /Context
RArṇ, 6, 82.2
  tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam //Context
RArṇ, 6, 86.1
  lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet /Context
RArṇ, 6, 115.2
  puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt //Context
RArṇ, 7, 77.1
  dattvā pādāṃśakaṃ sarvaṃ tataḥ pātanayantrake /Context
RArṇ, 7, 77.2
  dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt //Context
RArṇ, 7, 129.3
  lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye //Context
RArṇ, 7, 130.1
  punarlepaṃ tato dadyāt paricchinnārasena tu /Context
RArṇ, 8, 46.1
  rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari /Context
RArṇ, 8, 64.1
  ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet /Context
RArṇ, 8, 75.2
  dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet //Context