Fundstellen

RSK, 1, 15.1
  tattulyaṃ gandhakaṃ dattvā ruddhvā taṃ lohasampuṭe /Kontext
RSK, 1, 16.1
  evaṃ punaḥ punardeyaṃ ṣaḍguṇaṃ gandhacūrṇakam /Kontext
RSK, 1, 39.2
  cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet //Kontext
RSK, 1, 48.2
  dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ //Kontext
RSK, 2, 21.2
  tadeva tatkṣaye deyaṃ sāmudraṃ ca punaḥ punaḥ //Kontext
RSK, 2, 29.1
  puṭe puṭe daśāṃśāṃśaṃ dattvaivaṃ daśadhā puṭet /Kontext
RSK, 2, 31.2
  kṣiptvā tuṣodakairmardyaṃ dadyād gajapuṭaṃ tataḥ //Kontext
RSK, 2, 32.1
  ṣaṣṭyaṃśaṃ gandhakaṃ dattvā pācyaṃ ṣaṣṭipuṭāvadhi /Kontext
RSK, 2, 44.2
  gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat //Kontext
RSK, 2, 54.2
  sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau //Kontext
RSK, 2, 61.2
  mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //Kontext
RSK, 3, 3.2
  auṣadhe ca rase caiva dātavyaṃ hitamicchatā //Kontext
RSK, 3, 4.2
  te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ //Kontext
RSK, 3, 7.1
  na deyaṃ krodhine klībe pittārte rājayakṣmiṇi /Kontext
RSK, 3, 8.2
  rasāyanarate dadyādghṛtakṣīrahitāśine //Kontext