References

RAdhy, 1, 23.1
  yuktaṃ dvādaśabhir doṣair yastu dadyāttu pāradam /Context
RAdhy, 1, 24.1
  muktaṃ dvādaśabhirdoṣairdadyādyaḥ pāradeśvaram /Context
RAdhy, 1, 61.3
  kāsīsasya hy abhāvena dātavyā phullatūrikā //Context
RAdhy, 1, 67.2
  upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ //Context
RAdhy, 1, 84.1
  tataśca caṇakakṣāraṃ dattvā copari naimbukam /Context
RAdhy, 1, 84.2
  rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ //Context
RAdhy, 1, 85.2
  dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam //Context
RAdhy, 1, 88.2
  pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam //Context
RAdhy, 1, 91.1
  bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām /Context
RAdhy, 1, 104.2
  etāḥ samastā vyastā vā deyā saptadaśādhikāḥ //Context
RAdhy, 1, 118.1
  mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā /Context
RAdhy, 1, 132.2
  viḍaṃ dadyāc ca vidhivaj jārayet taṃ vicakṣaṇaḥ //Context
RAdhy, 1, 158.1
  mukhe koḍīyakaṃ dadyādadhovakraṃ pidhānake /Context
RAdhy, 1, 159.1
  ṣoḍaśāṃśaṃ muhurdadyāt muhuḥ koḍīyakaṃ tathā /Context
RAdhy, 1, 164.1
  mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam /Context
RAdhy, 1, 165.1
  jīrṇe jīrṇe muhurdadyād aktāṃśaṃ sūtaśodhakaḥ /Context
RAdhy, 1, 173.2
  yatkiṃciddīyate tasya rasoparasavātakaḥ //Context
RAdhy, 1, 176.1
  tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca /Context
RAdhy, 1, 178.1
  tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet /Context
RAdhy, 1, 178.2
  kākamācīraso deyastailatulyastataḥ punaḥ //Context
RAdhy, 1, 179.2
  tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param //Context
RAdhy, 1, 180.2
  kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet //Context
RAdhy, 1, 180.2
  kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet //Context
RAdhy, 1, 181.1
  mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam /Context
RAdhy, 1, 198.1
  sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam /Context
RAdhy, 1, 212.1
  vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ /Context
RAdhy, 1, 213.1
  raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ /Context
RAdhy, 1, 227.2
  śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā //Context
RAdhy, 1, 228.1
  tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm /Context
RAdhy, 1, 251.1
  dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari /Context
RAdhy, 1, 256.1
  pradhvarāṃ ḍhaṅkaṇīṃ dattvā sthālī bhūmau nikhanyate /Context
RAdhy, 1, 265.2
  tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ //Context
RAdhy, 1, 268.2
  gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ //Context
RAdhy, 1, 283.2
  nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet //Context
RAdhy, 1, 289.2
  veṣṭayitvā puṭaṃ deyaṃ bhūmau kurkuṭasaṃnibham //Context
RAdhy, 1, 290.2
  vastramṛdbhirnavīnābhirdātavyāni puṭāni ca //Context
RAdhy, 1, 293.2
  veṣṭayitvā puṭo deyo bhūmau kurkuṭasaṃnibhaḥ //Context
RAdhy, 1, 294.2
  kurkuṭānyeva deyāni hīrāścānnapathīkṛtāḥ //Context
RAdhy, 1, 331.2
  nīrandhrajvaladaṅgāraiḥ puṭaṃ deyaṃ ca kaukkuṭam //Context
RAdhy, 1, 340.2
  gandhatailasya gadyāṇaṃ dadyātkoḍīyakaṃ mukhe //Context
RAdhy, 1, 341.2
  dātavyaṃ cānayā rītyā vāraṃ vāram puṭaṃ śatam //Context
RAdhy, 1, 342.2
  mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ //Context
RAdhy, 1, 344.1
  pūrvarītyā puṭaṃ deyaṃ turyaturyaiśca chāṇakaiḥ /Context
RAdhy, 1, 361.2
  kumbhavastramṛdāveṣṭya dattvāsye cāmracātikām //Context
RAdhy, 1, 362.2
  nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām //Context
RAdhy, 1, 372.2
  veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam //Context
RAdhy, 1, 386.1
  dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā /Context
RAdhy, 1, 398.1
  dvitīyāṃ copari dattvā kāryā veḍhinikā budhaiḥ /Context
RAdhy, 1, 423.1
  pradhvarā ḍhaṅkaṇī deyā nīrandhrā vastramṛtsnayā /Context
RAdhy, 1, 428.2
  vaktraṃ sūtasya jāyeta dattaṃ sarvaṃ ca jīryati //Context
RAdhy, 1, 447.1
  ṣaṭ gadyāṇāṃstato dadyādyaṃtre vālukake kṣipet /Context