Fundstellen

RKDh, 1, 1, 40.1
  mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit /Kontext
RKDh, 1, 1, 52.1
  yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet /Kontext
RKDh, 1, 1, 53.2
  ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ //Kontext
RKDh, 1, 1, 54.2
  iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt /Kontext
RKDh, 1, 1, 97.1
  vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /Kontext
RKDh, 1, 1, 103.2
  tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ /Kontext
RKDh, 1, 1, 105.1
  viḍaṃ dattvā tadupari kṣipedvā jambhajaṃ rasam /Kontext
RKDh, 1, 1, 105.2
  upariṣṭādviḍaṃ dadyāttato lohakaṭorikām //Kontext
RKDh, 1, 1, 106.2
  upariṣṭād adhovaktrāṃ dattvā samyagvilepayet //Kontext
RKDh, 1, 1, 112.1
  jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /Kontext
RKDh, 1, 1, 128.1
  yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /Kontext
RKDh, 1, 1, 194.2
  bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //Kontext
RKDh, 1, 1, 223.1
  mūṣāpidhānayoḥ sandhau kācaṭaṃkaṇakaṃ dadet /Kontext
RKDh, 1, 1, 223.2
  uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam //Kontext
RKDh, 1, 1, 225.6
  vālukā pañcāḍhakapramāṇā deyā /Kontext
RKDh, 1, 1, 225.12
  mṛdaṃ ca triguṇīkṛtya jalaṃ dattvā vimardayet //Kontext
RKDh, 1, 1, 240.1
  saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ /Kontext
RKDh, 1, 1, 241.2
  ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet //Kontext
RKDh, 1, 1, 251.2
  triṭaṃkaṃ cumbakaṃ deyaṃ navaṭaṃkamayorajaḥ /Kontext
RKDh, 1, 1, 266.2
  kaṇṭhe kokilakān dattvā pañcaṣāñjvalitān bhṛśam //Kontext
RKDh, 1, 2, 24.2
  śatādistu sahasrāntaḥ puṭo deyo rasāyane /Kontext
RKDh, 1, 2, 31.1
  yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyavanopalaiḥ /Kontext
RKDh, 1, 2, 41.1
  no previewKontext
RKDh, 1, 2, 42.3
  puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ //Kontext
RKDh, 1, 2, 43.1
  etāni puṭāni yatra yatropayuktāni tatra tatra vicārya deyāni /Kontext
RKDh, 1, 2, 43.3
  dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt /Kontext
RKDh, 1, 2, 43.3
  dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt /Kontext
RKDh, 1, 2, 60.7
  ūrdhvādhaśca viḍaṃ dadyād rasendrād aṣṭamāṃśataḥ /Kontext