References

RKDh, 1, 1, 40.1
  mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit /Context
RKDh, 1, 1, 52.1
  yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet /Context
RKDh, 1, 1, 53.2
  ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ //Context
RKDh, 1, 1, 54.2
  iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt /Context
RKDh, 1, 1, 97.1
  vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /Context
RKDh, 1, 1, 103.2
  tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ /Context
RKDh, 1, 1, 105.1
  viḍaṃ dattvā tadupari kṣipedvā jambhajaṃ rasam /Context
RKDh, 1, 1, 105.2
  upariṣṭādviḍaṃ dadyāttato lohakaṭorikām //Context
RKDh, 1, 1, 106.2
  upariṣṭād adhovaktrāṃ dattvā samyagvilepayet //Context
RKDh, 1, 1, 112.1
  jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /Context
RKDh, 1, 1, 128.1
  yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /Context
RKDh, 1, 1, 194.2
  bhūmau nikhanya tāṃ mūṣāṃ dadyātpuṭamathopari //Context
RKDh, 1, 1, 223.1
  mūṣāpidhānayoḥ sandhau kācaṭaṃkaṇakaṃ dadet /Context
RKDh, 1, 1, 223.2
  uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam //Context
RKDh, 1, 1, 225.6
  vālukā pañcāḍhakapramāṇā deyā /Context
RKDh, 1, 1, 225.12
  mṛdaṃ ca triguṇīkṛtya jalaṃ dattvā vimardayet //Context
RKDh, 1, 1, 240.1
  saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ /Context
RKDh, 1, 1, 241.2
  ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet //Context
RKDh, 1, 1, 251.2
  triṭaṃkaṃ cumbakaṃ deyaṃ navaṭaṃkamayorajaḥ /Context
RKDh, 1, 1, 266.2
  kaṇṭhe kokilakān dattvā pañcaṣāñjvalitān bhṛśam //Context
RKDh, 1, 2, 24.2
  śatādistu sahasrāntaḥ puṭo deyo rasāyane /Context
RKDh, 1, 2, 31.1
  yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyavanopalaiḥ /Context
RKDh, 1, 2, 41.1
  no previewContext
RKDh, 1, 2, 42.3
  puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ //Context
RKDh, 1, 2, 43.1
  etāni puṭāni yatra yatropayuktāni tatra tatra vicārya deyāni /Context
RKDh, 1, 2, 43.3
  dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt /Context
RKDh, 1, 2, 43.3
  dvitīyādipuṭe punargandhaṃ dattvā nimbūrasena mardayitvā kukkuṭapuṭaṃ dadyāt /Context
RKDh, 1, 2, 60.7
  ūrdhvādhaśca viḍaṃ dadyād rasendrād aṣṭamāṃśataḥ /Context