References

KaiNigh, 2, 66.2
  raktareṇur nāgagarbhaṃ śrīmacchṛṅgārabhūṣaṇam //Context
MPālNigh, 4, 35.1
  sindūraṃ nāgajaṃ raktaṃ śrīmacchṛṅgārabhūṣaṇam /Context
RājNigh, 13, 187.2
  hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ //Context
RCint, 8, 30.2
  rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //Context
RCūM, 11, 26.1
  śrīmatā somadevena samyagatra prakīrtitaḥ /Context
RCūM, 14, 58.2
  sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ //Context
RCūM, 14, 115.2
  jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ //Context
RCūM, 14, 198.2
  puṇyaślokamahāmātyaiḥ śrīmadbhirdevasūnubhiḥ //Context
RCūM, 15, 3.2
  māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //Context
RCūM, 16, 59.1
  daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ /Context
RHT, 12, 13.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ //Context
RHT, 16, 37.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ //Context
RHT, 2, 21.1
  iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ //Context
RHT, 3, 29.1
  no previewContext
RMañj, 6, 281.1
  ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ /Context
RPSudh, 2, 70.2
  sarvasiddhikaraḥ śrīmān jarādāridryanāśanaḥ //Context
RRÅ, R.kh., 1, 23.1
  śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /Context
RRÅ, V.kh., 1, 32.3
  vāṅmāyāṃ śrīmadghoreṇa mantrarājena vārcayet //Context
RRS, 3, 37.3
  śrīmatā somadevena samyagatra prakīrtitaḥ //Context