Fundstellen

ÅK, 1, 26, 227.2
  pūrvacchagaṇato'rdhāni garuṇḍāni vinikṣipet //Kontext
ÅK, 2, 1, 8.2
  gorocano'mlavetaśca kācacchagaṇavālukāḥ //Kontext
ÅK, 2, 1, 134.1
  puṭanaṃ chagaṇenaiva tāvatkuryādvicakṣaṇaḥ /Kontext
ÅK, 2, 1, 351.1
  piṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam /Kontext
ÅK, 2, 1, 351.2
  kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā //Kontext
RCūM, 11, 29.1
  mahiṣīchagaṇairliptvā snāyācchītena vāriṇā /Kontext
RCūM, 14, 45.2
  nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam //Kontext
RCūM, 14, 52.1
  liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite /Kontext
RCūM, 3, 21.2
  piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā //Kontext
RCūM, 3, 22.1
  karaṇḍopalasārī ca saṃśuṣkachagaṇābhidhāḥ /Kontext
RCūM, 5, 152.1
  pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet /Kontext
RCūM, 5, 163.1
  piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā /Kontext
RCūM, 5, 163.2
  giriṇḍopalasāṭhī ca navārī chagaṇābhidhaḥ //Kontext
RHT, 18, 72.1
  chagaṇaṃ māhiṣatakraṃ snuhīkṣīreṇa sarpiṣā kramaśaḥ /Kontext
RKDh, 1, 1, 158.1
  pradīptaiśchagaṇaistatra vahniṃ prajvālayed bhṛśam /Kontext
RKDh, 1, 2, 23.5
  piṣṭakaṃ chagaṇaṃ śāṇamupalaṃ cotpalaṃ tathā /Kontext
RKDh, 1, 2, 36.3
  pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet //Kontext
RPSudh, 10, 41.2
  chagaṇānāṃ sahasreṇa pūrayettamanantaram //Kontext
RPSudh, 10, 47.0
  chagaṇairaṣṭabhiḥ samyak kapotapuṭamucyate //Kontext
RPSudh, 10, 53.2
  chagaṇopalasārī ca navāri chagaṇābhidhāḥ //Kontext
RPSudh, 10, 53.2
  chagaṇopalasārī ca navāri chagaṇābhidhāḥ //Kontext
RPSudh, 2, 16.1
  paścātpuṭaśataṃ dadyācchagaṇenātha pūrvavat /Kontext
RPSudh, 2, 69.1
  tatropari puṭaṃ deyaṃ gajāhvaṃ chagaṇena ca /Kontext
RPSudh, 4, 82.2
  chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ //Kontext
RPSudh, 4, 88.1
  cūrṇenācchādya yatnena chagaṇenātha pūrayet /Kontext
RPSudh, 5, 112.0
  chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu //Kontext
RRS, 10, 54.2
  pūrṇacchagaṇato 'rdhāni giriṇḍāni vinikṣipet /Kontext
RRS, 10, 65.1
  piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā /Kontext
RRS, 10, 65.2
  giriṇḍopalasāṭhī ca varāṭī chagaṇābhidhāḥ //Kontext
RRS, 3, 40.2
  mahiṣīchagaṇam liptvā snāyācchītena vāriṇā //Kontext
RRS, 5, 49.2
  nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam /Kontext
RRS, 7, 17.1
  piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā /Kontext
RRS, 7, 17.2
  giriṇḍopalasāṭhī ca saṃśuṣkacchagaṇābhidhāḥ //Kontext