References

ÅK, 1, 26, 227.2
  pūrvacchagaṇato'rdhāni garuṇḍāni vinikṣipet //Context
ÅK, 2, 1, 8.2
  gorocano'mlavetaśca kācacchagaṇavālukāḥ //Context
ÅK, 2, 1, 134.1
  puṭanaṃ chagaṇenaiva tāvatkuryādvicakṣaṇaḥ /Context
ÅK, 2, 1, 351.1
  piṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam /Context
ÅK, 2, 1, 351.2
  kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā //Context
RCūM, 11, 29.1
  mahiṣīchagaṇairliptvā snāyācchītena vāriṇā /Context
RCūM, 14, 45.2
  nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam //Context
RCūM, 14, 52.1
  liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite /Context
RCūM, 3, 21.2
  piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā //Context
RCūM, 3, 22.1
  karaṇḍopalasārī ca saṃśuṣkachagaṇābhidhāḥ /Context
RCūM, 5, 152.1
  pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet /Context
RCūM, 5, 163.1
  piṣṭakaṃ chagaṇaṃ chāṇamupalaṃ cotpalaṃ tathā /Context
RCūM, 5, 163.2
  giriṇḍopalasāṭhī ca navārī chagaṇābhidhaḥ //Context
RHT, 18, 72.1
  chagaṇaṃ māhiṣatakraṃ snuhīkṣīreṇa sarpiṣā kramaśaḥ /Context
RKDh, 1, 1, 158.1
  pradīptaiśchagaṇaistatra vahniṃ prajvālayed bhṛśam /Context
RKDh, 1, 2, 23.5
  piṣṭakaṃ chagaṇaṃ śāṇamupalaṃ cotpalaṃ tathā /Context
RKDh, 1, 2, 36.3
  pūrvacchagaṇato'rdhāni giriṇḍāni vinikṣipet //Context
RPSudh, 10, 41.2
  chagaṇānāṃ sahasreṇa pūrayettamanantaram //Context
RPSudh, 10, 47.0
  chagaṇairaṣṭabhiḥ samyak kapotapuṭamucyate //Context
RPSudh, 10, 53.2
  chagaṇopalasārī ca navāri chagaṇābhidhāḥ //Context
RPSudh, 10, 53.2
  chagaṇopalasārī ca navāri chagaṇābhidhāḥ //Context
RPSudh, 2, 16.1
  paścātpuṭaśataṃ dadyācchagaṇenātha pūrvavat /Context
RPSudh, 2, 69.1
  tatropari puṭaṃ deyaṃ gajāhvaṃ chagaṇena ca /Context
RPSudh, 4, 82.2
  chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ //Context
RPSudh, 4, 88.1
  cūrṇenācchādya yatnena chagaṇenātha pūrayet /Context
RPSudh, 5, 112.0
  chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu //Context
RRS, 10, 54.2
  pūrṇacchagaṇato 'rdhāni giriṇḍāni vinikṣipet /Context
RRS, 10, 65.1
  piṣṭakaṃ chagaṇaṃ chāṇam utpalaṃ copalaṃ tathā /Context
RRS, 10, 65.2
  giriṇḍopalasāṭhī ca varāṭī chagaṇābhidhāḥ //Context
RRS, 3, 40.2
  mahiṣīchagaṇam liptvā snāyācchītena vāriṇā //Context
RRS, 5, 49.2
  nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam /Context
RRS, 7, 17.1
  piṣṭakaṃ chagaṇaṃ chāṇam upalaṃ cotpalaṃ tathā /Context
RRS, 7, 17.2
  giriṇḍopalasāṭhī ca saṃśuṣkacchagaṇābhidhāḥ //Context