References

RRS, 10, 36.2
  tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //Context
RRS, 10, 52.1
  krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet /Context
RRS, 11, 118.3
  ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet //Context
RRS, 2, 26.2
  rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam //Context
RRS, 2, 116.2
  kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ /Context
RRS, 3, 79.1
  upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet /Context
RRS, 3, 98.2
  koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā //Context
RRS, 5, 12.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Context
RRS, 5, 54.2
  tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet //Context
RRS, 5, 111.2
  tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare //Context
RRS, 5, 116.1
  ruddhvā gajapuṭe pacyātkaṣāyaistraiphalaiḥ punaḥ /Context
RRS, 5, 117.1
  piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ /Context
RRS, 5, 128.1
  ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet /Context
RRS, 5, 181.2
  jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet //Context
RRS, 5, 211.3
  ruddhvā gajapuṭe pakvaṃ śuddhabhasmatvamāpnuyāt //Context
RRS, 8, 97.1
  kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ /Context
RRS, 8, 98.1
  rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ /Context
RRS, 9, 48.1
  tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /Context
RRS, 9, 59.2
  samyak toyamṛdā ruddhvā samyagatrocyamānayā //Context
RRS, 9, 62.1
  etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ /Context
RRS, 9, 62.2
  vidagdhavanitāprauḍhapremṇā ruddhaḥ pumāniva //Context