Fundstellen

BhPr, 1, 8, 204.2
  tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet //Kontext
BhPr, 2, 3, 252.2
  tasmādviṣaṃ prayoge tu śodhayitvā prayojayet //Kontext
KaiNigh, 2, 118.1
  lavaṇānāṃ prayoge tu saindhavādi prayojayet /Kontext
RArṇ, 11, 66.2
  vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet //Kontext
RArṇ, 12, 3.1
  gaṅgāyamunayormadhye prayogo nāma rākṣasaḥ /Kontext
RArṇ, 12, 19.2
  ardhamāsaprayogeṇa pratyakṣo'yaṃ bhavet priye //Kontext
RArṇ, 12, 20.2
  māsamātraprayogeṇa pannagaḥ kāñcanaṃ bhavet //Kontext
RArṇ, 12, 195.3
  saptarātraprayogeṇa candravannirmalo bhavet //Kontext
RArṇ, 12, 196.2
  ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ //Kontext
RArṇ, 12, 250.2
  māsamātraprayogeṇa jīvedbrahmadināyutam //Kontext
RArṇ, 12, 270.2
  māsadvayaprayogeṇa jīvedvarṣaśatatrayam //Kontext
RArṇ, 12, 306.3
  māsamātraprayogeṇa valīpalitavarjitaḥ //Kontext
RArṇ, 12, 307.2
  māsamātraprayogeṇa valīpalitanāśanam //Kontext
RArṇ, 12, 380.3
  ṣaṇmāsena prayogeṇa hy ajarāmaratāṃ vrajet //Kontext
RArṇ, 14, 61.1
  saṃvatsaraprayogeṇa hy ayutāyur bhavennaraḥ /Kontext
RArṇ, 15, 6.3
  punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham //Kontext
RArṇ, 15, 36.1
  yasya yasya hi yo yogaḥ tasya tasya prayogataḥ /Kontext
RArṇ, 15, 106.3
  saṃvatsaraprayogeṇa sahasrāyurbhavennaraḥ //Kontext
RArṇ, 16, 77.1
  sukhasādhyaprayogena tattāraṃ kanakaṃ bhavet /Kontext
RArṇ, 6, 57.2
  kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ //Kontext
RājNigh, 13, 71.1
  śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt /Kontext
RājNigh, 13, 71.2
  pīto rasaprayogārho nīlo varṇāntarocitaḥ //Kontext
RājNigh, 13, 136.2
  sekaprayogataścaiva śākhāśaityānilāpahā //Kontext
RājNigh, 13, 147.2
  ratnaprayogaprajñānāṃ rasāyanakaraṃ param //Kontext
RājNigh, 13, 219.2
  avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ //Kontext
RCint, 3, 116.1
  tārakarmaṇyasya na tathā prayogo dṛśyate /Kontext
RCint, 3, 183.2
  nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti //Kontext
RCint, 4, 15.2
  evaṃ varṣaprayogena sahasrāyurbhavennaraḥ //Kontext
RCint, 4, 17.0
  dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate //Kontext
RCint, 6, 73.1
  alakṣmīkalipāpānāṃ prayogastasya nāśanaḥ /Kontext
RCint, 6, 74.1
  sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ /Kontext
RCint, 6, 75.1
  śilājatuprayogaiśca tāpyasūtakayostathā /Kontext
RCint, 6, 75.2
  anyai rasāyanaiścāpi prayogo hemna uttamaḥ //Kontext
RCint, 7, 3.2
  yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti //Kontext
RCint, 7, 22.2
  prayogeṣu prayuñjīta bhāgamānena tadviṣam //Kontext
RCint, 8, 6.2
  yojyāni hi prayoge rasoparasalohacūrṇāni //Kontext
RCint, 8, 7.0
  sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ //Kontext
RCint, 8, 41.2
  baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu //Kontext
RCint, 8, 104.2
  subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt //Kontext
RCint, 8, 216.2
  proktaḥ prayogarājo'yaṃ nāradena mahātmanā //Kontext
RCint, 8, 223.2
  rasāyanaprayogeṣu paścimastu viśiṣyate //Kontext
RCint, 8, 232.1
  prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ /Kontext
RCint, 8, 234.1
  śilājatuprayogeṣu vidāhīni gurūṇi ca /Kontext
RCūM, 11, 31.1
  gandhakasya prayogāṇāṃ sahasraṃ tanna kīrtitam /Kontext
RCūM, 9, 3.1
  rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ /Kontext
RKDh, 1, 1, 40.1
  mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit /Kontext
RMañj, 4, 13.2
  prayogeṣu prayuñjīta bhāgamānena tadviṣam //Kontext
RMañj, 6, 121.2
  yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ //Kontext
RMañj, 6, 190.2
  jalayogaprayogo'pi śastastāpapraśāntaye //Kontext
RPSudh, 5, 53.1
  anupānaprayogeṇa sarvarogānnihanti ca /Kontext
RRÅ, R.kh., 1, 22.1
  vaidye vāde prayoge ca yasmādyatno mayā kṛtaḥ /Kontext
RRÅ, R.kh., 1, 26.1
  avijñātyā ca śāstrārthaṃ prayogakuśalo bhiṣak /Kontext
RRÅ, V.kh., 1, 47.1
  rasabandhe prayoge ca uttamā rasasādhane /Kontext
RRÅ, V.kh., 17, 32.0
  dvitrivāraprayogeṇa drutirbhavati nirmalā //Kontext
RRÅ, V.kh., 20, 140.2
  śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape //Kontext
RRS, 10, 81.2
  rasaprayogakuśalaiḥ kīrtitāḥ pañcamṛttikāḥ //Kontext
RRS, 3, 42.1
  gandhakasya prayogāṇāṃ śataṃ tanna prakīrtitam /Kontext