References

ÅK, 1, 26, 5.2
  ṣoḍaśāṅgulavistāraḥ khalvo bhavati vartulaḥ //Context
ÅK, 1, 26, 8.2
  utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /Context
ÅK, 1, 26, 18.2
  caturaṅgulavistārā nimnayā dṛḍhabaddhayā //Context
ÅK, 1, 26, 19.2
  navāṅgulakavistārakarṇena ca samanvitā //Context
ÅK, 1, 26, 209.2
  caturaṅgulavistāranimnatvena samanvitam //Context
RArṇ, 4, 17.1
  tryaṅgulāṃ madhyavistāre vartulaṃ kārayenmukham /Context
RCūM, 11, 39.2
  granthavistārabhītyā te likhitā na mayā khalu //Context
RCūM, 3, 18.2
  caturaṅgulavistārayuktyā nirmitā śubhā //Context
RCūM, 3, 19.1
  kuṇḍalyaratnivistārā chāgacarmābhaveṣṭitā /Context
RCūM, 5, 6.2
  vistāreṇa navāṅgulo rasamitairnimnastathaivāṅgulaiḥ //Context
RCūM, 5, 9.1
  dvādaśāṅgulivistāraḥ khalvo bhavati vartulaḥ /Context
RCūM, 5, 18.2
  caturaṅgulavistāranimnayā dṛḍhabaddhayā //Context
RCūM, 5, 19.2
  navāṅgulakavistārakaṇṭhena ca samanvitā //Context
RCūM, 5, 135.1
  caturaṅgulavistāranimnatvena samanvitam /Context
RHT, 2, 9.1
  aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam /Context
RKDh, 1, 1, 7.7
  utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ /Context
RKDh, 1, 1, 8.1
  utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ /Context
RKDh, 1, 1, 11.1
  dvādaśāṅgulavistāraḥ khalvo bhavati vartulaḥ /Context
RKDh, 1, 1, 103.4
  kharparaṃ pṛthulaṃ samyagvistāre tasya madhyame /Context
RKDh, 1, 1, 109.1
  ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe /Context
RKDh, 1, 2, 4.1
  dvādaśāṃgulavistāraṃ caturasraṃ samantataḥ /Context
RPSudh, 1, 12.2
  vājīkaraṇayogāśca nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ //Context
RPSudh, 1, 39.1
  dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ /Context
RPSudh, 10, 30.2
  dvādaśāṃgulavistārā caturasrā prakīrtitā //Context
RRÅ, R.kh., 4, 39.2
  mūṣā jambīravistārā dairghyeṇa ṣoḍaśāṅgulā /Context
RRS, 10, 40.1
  caturaṅgulavistāranimnatvena samanvitam /Context
RRS, 3, 42.2
  granthavistārabhītena somadevena bhūbhujā //Context
RRS, 3, 83.2
  granthavistārabhītyāto likhitā na mayā khalu //Context
RRS, 7, 12.2
  caturaṅgulavistārayuktayā nirmitā śubhā //Context
RRS, 7, 13.1
  kuṇḍalyaratnivistārā chāgacarmābhiveṣṭitā /Context
RRS, 9, 81.1
  utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /Context
RRS, 9, 83.1
  dvādaśāṅgulavistāraḥ khallo 'timasṛṇopalaḥ /Context