References

RArṇ, 11, 29.2
  kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet //Context
RArṇ, 11, 61.1
  paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam /Context
RArṇ, 11, 89.1
  snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet /Context
RArṇ, 12, 117.1
  atha raktasnuhīkalpaṃ vakṣyāmi surasundari /Context
RArṇ, 12, 117.2
  snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet //Context
RArṇ, 12, 119.3
  rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /Context
RArṇ, 12, 120.1
  snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam /Context
RArṇ, 12, 168.2
  pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ /Context
RArṇ, 14, 140.1
  vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ /Context
RArṇ, 14, 152.2
  guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //Context
RArṇ, 15, 136.1
  rambhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā /Context
RArṇ, 15, 141.1
  snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca /Context
RArṇ, 15, 182.1
  snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā /Context
RArṇ, 15, 183.2
  vākucī brahmabījāni snuhyarkakṣīrasaindhavam /Context
RArṇ, 15, 184.3
  snuhyarkapayasā yuktaṃ peṣayennigalottamam //Context
RArṇ, 15, 192.1
  kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu /Context
RArṇ, 16, 108.2
  snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā /Context
RArṇ, 17, 64.2
  snuhyarkakṣīraciñcāmlavajrakandasamanvitām /Context
RArṇ, 17, 65.1
  snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet /Context
RArṇ, 5, 9.1
  raktasnuhī raktaśṛṅgī raktikā nīlacitrakaḥ /Context
RArṇ, 5, 17.1
  raktasnuhī somalatā rudantī raktacitrakaḥ /Context
RArṇ, 5, 34.1
  snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī /Context
RArṇ, 6, 24.2
  snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet //Context
RArṇ, 6, 102.2
  snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet //Context
RArṇ, 6, 119.1
  etaistu marditaṃ vajraṃ snuhyarkapayasā tathā /Context
RArṇ, 7, 8.1
  mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam /Context
RArṇ, 7, 13.1
  gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ /Context
RArṇ, 7, 106.1
  snuhyarkakṣīralavaṇakṣārāmlaparilepitam /Context
RArṇ, 7, 115.0
  snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ //Context
RArṇ, 7, 116.1
  snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ /Context
RArṇ, 7, 128.1
  bhāvayettriḥ snuhīkṣīrairdevadālīrasena ca /Context
RArṇ, 7, 140.2
  snuhyarkonmattahalinī pāṭhā cottaravāruṇī //Context
RArṇ, 7, 147.2
  snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ //Context
RArṇ, 8, 59.2
  mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ /Context