References

RRÅ, R.kh., 5, 7.1
  athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /Context
RRÅ, R.kh., 5, 32.1
  tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet /Context
RRÅ, R.kh., 5, 43.2
  snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam //Context
RRÅ, R.kh., 8, 14.1
  mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /Context
RRÅ, R.kh., 8, 47.1
  snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā /Context
RRÅ, V.kh., 10, 10.2
  mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ //Context
RRÅ, V.kh., 10, 49.1
  indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ /Context
RRÅ, V.kh., 12, 75.3
  snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet //Context
RRÅ, V.kh., 13, 17.1
  amlavargaṃ snuhīpatraṃ ciñcābījaṃ savalkalam /Context
RRÅ, V.kh., 13, 26.1
  snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam /Context
RRÅ, V.kh., 13, 43.1
  sarvaṃ snuhyarkapayasā mardayeddivasatrayam /Context
RRÅ, V.kh., 13, 50.2
  kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam /Context
RRÅ, V.kh., 14, 6.1
  jāraṇam trikṣāraṃ paṃcalavaṇam amlavarge snuhīpayaḥ /Context
RRÅ, V.kh., 15, 14.2
  karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam //Context
RRÅ, V.kh., 17, 3.2
  snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet //Context
RRÅ, V.kh., 17, 11.2
  snuhyarkapayasā drāvairmunibhirmardayet tryaham //Context
RRÅ, V.kh., 17, 19.2
  snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet //Context
RRÅ, V.kh., 17, 28.2
  snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet //Context
RRÅ, V.kh., 17, 30.2
  bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet //Context
RRÅ, V.kh., 17, 62.2
  snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet //Context
RRÅ, V.kh., 2, 21.2
  kulatthakodravakvāthahayamūtrasnuhīpayaḥ //Context
RRÅ, V.kh., 2, 30.2
  mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ //Context
RRÅ, V.kh., 20, 66.1
  raktasnuhīpayobhiśca tāmrapatrāṇi lepayet /Context
RRÅ, V.kh., 20, 70.1
  raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham /Context
RRÅ, V.kh., 3, 9.2
  snuhī raktasnuhī bilvaṃ kārpāsaḥ kaṃguṇī ghanā //Context
RRÅ, V.kh., 3, 9.2
  snuhī raktasnuhī bilvaṃ kārpāsaḥ kaṃguṇī ghanā //Context
RRÅ, V.kh., 3, 28.2
  snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet //Context
RRÅ, V.kh., 3, 41.1
  snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet /Context
RRÅ, V.kh., 3, 125.1
  mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /Context
RRÅ, V.kh., 7, 11.1
  snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ /Context
RRÅ, V.kh., 7, 12.3
  snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet //Context
RRÅ, V.kh., 7, 16.1
  snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham /Context
RRÅ, V.kh., 8, 7.1
  kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare /Context
RRÅ, V.kh., 8, 9.2
  snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam //Context
RRÅ, V.kh., 8, 80.2
  mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam //Context
RRÅ, V.kh., 8, 114.1
  yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham /Context
RRÅ, V.kh., 9, 81.1
  vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet /Context