References

ÅK, 2, 1, 37.1
  athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Context
ÅK, 2, 1, 64.2
  kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam //Context
ÅK, 2, 1, 66.2
  samaṃ snuhyarkapayasā mardayeddivasadvayam //Context
ÅK, 2, 1, 70.2
  bhāvitaṃ snukpayaḥ siktaṃ snuhīdrāvairdvisaptadhā //Context
ÅK, 2, 1, 111.1
  godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ /Context
ÅK, 2, 1, 116.2
  snuhyarkapayasā stanyair mākṣikaṃ mardayeddinam //Context
ÅK, 2, 1, 121.2
  snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ //Context
BhPr, 1, 8, 205.1
  arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ /Context
BhPr, 2, 3, 50.0
  snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //Context
BhPr, 2, 3, 255.1
  arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ /Context
RAdhy, 1, 93.1
  snuhī ca girikarṇī ca kṣīriṇī vajrakañcukī /Context
RArṇ, 11, 29.2
  kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet //Context
RArṇ, 11, 61.1
  paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam /Context
RArṇ, 11, 89.1
  snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet /Context
RArṇ, 12, 117.1
  atha raktasnuhīkalpaṃ vakṣyāmi surasundari /Context
RArṇ, 12, 117.2
  snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet //Context
RArṇ, 12, 119.3
  rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /Context
RArṇ, 12, 120.1
  snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam /Context
RArṇ, 12, 168.2
  pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ /Context
RArṇ, 14, 140.1
  vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ /Context
RArṇ, 14, 152.2
  guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //Context
RArṇ, 15, 136.1
  rambhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā /Context
RArṇ, 15, 141.1
  snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca /Context
RArṇ, 15, 182.1
  snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā /Context
RArṇ, 15, 183.2
  vākucī brahmabījāni snuhyarkakṣīrasaindhavam /Context
RArṇ, 15, 184.3
  snuhyarkapayasā yuktaṃ peṣayennigalottamam //Context
RArṇ, 15, 192.1
  kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu /Context
RArṇ, 16, 108.2
  snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā /Context
RArṇ, 17, 64.2
  snuhyarkakṣīraciñcāmlavajrakandasamanvitām /Context
RArṇ, 17, 65.1
  snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet /Context
RArṇ, 5, 9.1
  raktasnuhī raktaśṛṅgī raktikā nīlacitrakaḥ /Context
RArṇ, 5, 17.1
  raktasnuhī somalatā rudantī raktacitrakaḥ /Context
RArṇ, 5, 34.1
  snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī /Context
RArṇ, 6, 24.2
  snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet //Context
RArṇ, 6, 102.2
  snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet //Context
RArṇ, 6, 119.1
  etaistu marditaṃ vajraṃ snuhyarkapayasā tathā /Context
RArṇ, 7, 8.1
  mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam /Context
RArṇ, 7, 13.1
  gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ /Context
RArṇ, 7, 106.1
  snuhyarkakṣīralavaṇakṣārāmlaparilepitam /Context
RArṇ, 7, 115.0
  snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ //Context
RArṇ, 7, 116.1
  snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ /Context
RArṇ, 7, 128.1
  bhāvayettriḥ snuhīkṣīrairdevadālīrasena ca /Context
RArṇ, 7, 140.2
  snuhyarkonmattahalinī pāṭhā cottaravāruṇī //Context
RArṇ, 7, 147.2
  snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ //Context
RArṇ, 8, 59.2
  mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ /Context
RCint, 2, 24.1
  snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ /Context
RCint, 3, 103.1
  paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /Context
RCint, 4, 30.3
  dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai //Context
RCint, 5, 14.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Context
RCint, 6, 10.1
  snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam /Context
RCūM, 12, 59.1
  dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ /Context
RHT, 14, 13.1
  baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā /Context
RHT, 18, 72.1
  chagaṇaṃ māhiṣatakraṃ snuhīkṣīreṇa sarpiṣā kramaśaḥ /Context
RHT, 5, 19.2
  snuhyarkadugdhapiṣṭaṃ kaṃkuṣṭhaśilāyutaṃ nāgam //Context
RHT, 9, 13.1
  tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ /Context
RKDh, 1, 1, 239.1
  snuhyarkadugdhaṃ deveśi mūṣālepaṃ tu kārayet /Context
RKDh, 1, 1, 239.3
  snuhyarkaprabhavaṃ kṣīraṃ brahmabījāni guggulum //Context
RKDh, 1, 1, 244.1
  atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ /Context
RKDh, 1, 1, 245.1
  bākucī brahmabījāni snuhyarkakṣīrasaindhavāḥ /Context
RKDh, 1, 1, 247.1
  snuhyarkapayasā yuktaṃ peṣayennigaḍottamam /Context
RMañj, 3, 13.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Context
RMañj, 5, 27.2
  snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati //Context
RMañj, 6, 235.2
  jambīronmattabhārgībhiḥ snuhyarkaviṣamuṣṭibhiḥ //Context
RMañj, 6, 245.1
  snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī /Context
RMañj, 6, 328.2
  dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //Context
RMañj, 6, 339.1
  snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam /Context
RPSudh, 2, 45.1
  snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake /Context
RRÅ, R.kh., 5, 7.1
  athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /Context
RRÅ, R.kh., 5, 32.1
  tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet /Context
RRÅ, R.kh., 5, 43.2
  snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam //Context
RRÅ, R.kh., 8, 14.1
  mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /Context
RRÅ, R.kh., 8, 47.1
  snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā /Context
RRÅ, V.kh., 10, 10.2
  mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ //Context
RRÅ, V.kh., 10, 49.1
  indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ /Context
RRÅ, V.kh., 12, 75.3
  snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet //Context
RRÅ, V.kh., 13, 17.1
  amlavargaṃ snuhīpatraṃ ciñcābījaṃ savalkalam /Context
RRÅ, V.kh., 13, 26.1
  snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam /Context
RRÅ, V.kh., 13, 43.1
  sarvaṃ snuhyarkapayasā mardayeddivasatrayam /Context
RRÅ, V.kh., 13, 50.2
  kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam /Context
RRÅ, V.kh., 14, 6.1
  jāraṇam trikṣāraṃ paṃcalavaṇam amlavarge snuhīpayaḥ /Context
RRÅ, V.kh., 15, 14.2
  karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam //Context
RRÅ, V.kh., 17, 3.2
  snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet //Context
RRÅ, V.kh., 17, 11.2
  snuhyarkapayasā drāvairmunibhirmardayet tryaham //Context
RRÅ, V.kh., 17, 19.2
  snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet //Context
RRÅ, V.kh., 17, 28.2
  snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet //Context
RRÅ, V.kh., 17, 30.2
  bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet //Context
RRÅ, V.kh., 17, 62.2
  snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet //Context
RRÅ, V.kh., 2, 21.2
  kulatthakodravakvāthahayamūtrasnuhīpayaḥ //Context
RRÅ, V.kh., 2, 30.2
  mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ //Context
RRÅ, V.kh., 20, 66.1
  raktasnuhīpayobhiśca tāmrapatrāṇi lepayet /Context
RRÅ, V.kh., 20, 70.1
  raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham /Context
RRÅ, V.kh., 3, 9.2
  snuhī raktasnuhī bilvaṃ kārpāsaḥ kaṃguṇī ghanā //Context
RRÅ, V.kh., 3, 9.2
  snuhī raktasnuhī bilvaṃ kārpāsaḥ kaṃguṇī ghanā //Context
RRÅ, V.kh., 3, 28.2
  snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet //Context
RRÅ, V.kh., 3, 41.1
  snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet /Context
RRÅ, V.kh., 3, 125.1
  mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /Context
RRÅ, V.kh., 7, 11.1
  snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ /Context
RRÅ, V.kh., 7, 12.3
  snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet //Context
RRÅ, V.kh., 7, 16.1
  snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham /Context
RRÅ, V.kh., 8, 7.1
  kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare /Context
RRÅ, V.kh., 8, 9.2
  snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam //Context
RRÅ, V.kh., 8, 80.2
  mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam //Context
RRÅ, V.kh., 8, 114.1
  yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham /Context
RRÅ, V.kh., 9, 81.1
  vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet /Context
RRS, 3, 43.1
  athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā /Context
RRS, 4, 65.1
  dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ /Context
RRS, 5, 37.1
  bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet /Context
ŚdhSaṃh, 2, 11, 23.2
  snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //Context
ŚdhSaṃh, 2, 12, 196.2
  jambīronmattavāsābhiḥ snuhyarkaviṣamuṣṭibhiḥ //Context